"आर्षेयकल्पः/अध्यायः ०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
इन्द्रायेन्दो मरुत्वते पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतो वृषा सोम द्युमाँं! असि वृषा ह्यसि भानुना ग्निं दूतं वृणीमह इत्याज्यानि वृषा पवस्व धारयेति गायत्रं च यौक्ताश्वं चा जिगं च स्वारं च सौपर्णं पुनानः सोम धारयेति समन्तं च दैर्घश्रवसं चा यास्ये वृषा शोण इति पार्थमन्त्यं बृहच्च वामदेव्यं च श्यैतं च माधुच्छन्दसं च यस्ते मदो वरेण्य इति गायत्रम् अग्नेरर्कः सुरूपं त्वं ह्यङ्ग पवस्व देववीतय इति शङ्कुसुज्ञाने अयं पूषा रयिर्भग इति आसितं क्रौञ्चं भर्गो वृषा मतीनां पवत इति याममन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम साकमश्वँ सौभरम् उद्वँशीयं त्रिवृद्बहिष्क्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशं ब्राह्मणाच्छँसिनस्त्रिणवमितरँ सर्वम् ४-४
 
विश्वकर्मन्हविषा वावृधानो दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयत इषे पवस्व धारया होता देवो अमर्त्यः पुरूरुणा चिद्ध्यस्ति तमिन्द्रं वाजयामसीयं वामस्य मन्मन उच्चा ते जातमन्धस इति गायत्रं चामहीयवं च जराबोधीयं चर्षभश्च पवमानो गौषूक्तमभिसोमास आयव इति पौरुमद्गं च गौतमं चान्तरिक्षं च मैधातिथं चोत्सेधस्तिस्रो वाच इत्यङ्गिरसाँ संक्रोशोऽन्त्यो रथंतरं च वामदेव्यं च श्रायन्तीयं च रौरवं च परि स्वनो गिरीस्था इति गायत्रँ सँहितं वारवन्तीयँ स सुन्वे यो वसूनाम् प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये पुरोजिती वो अन्धस इति श्यावाश्वा न्धीगवे निषेधः परि प्र धन्वेति वाजदावर्यो या रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो यज्ञायज्ञीयमग्नि-ष्टोमसाम प्रमँहिष्ठीयँ हारिवर्णं नार्मेधं [https://sa.wikisource.org/s/1zbp गौरीवितँ] षोडशिसाम रात्रिः संधिस्त्रिवृद्बहिष्पवमानं पञ्चदशँ होतुराज्यँ सप्तदशं मैत्रावरुणस्यैकविँशं ब्राह्मणाच्छँसिनस्त्रिणवमच्छावाकस्य त्रयस्त्रिँशमितरँ साग्निष्टोमसामैक-विँशान्युक्थानि सषोडशिकानि पञ्चदशि रात्रिस्त्रिवृत्संधिः ४-५-१
 
कॢप्तोऽग्निष्टोमः शुनासीर्यस्य लोके ४-५-२
पङ्क्तिः ३२:
एते असृग्रमिन्दवस्तं त्वा नृम्णानि बिभ्रतमिति पुरस्तात्पर्यासस्य तृचपञ्चर्चे श्रायन्तीयं ब्रह्मसाम संहितस्य लोके मौक्षं पौष्कलस्य श्रुध्यँ श्यावाश्वस्य यज्ञायज्ञीयं यज्ञायज्ञीयस्यर्क्षु विशोविशीयमग्निष्टोमसाम समानमितरं आयुषैकाहिकेन ४-७-४
 
पूर्वस्य बहिष्पवमानं व्रात्यानि त्रीण्याज्यानि वैश्वजितमुत्तमं बार्हदुक्थस्य लोके देवस्थानँ रथंतरं पृष्ठमभीवर्तो ब्रह्मसाम मौक्षस्य लोके स्वाशिरामर्कः श्यावाश्वस्य यज्ञायज्ञीयं त्वं नश्चित्र ऊत्येति वारवन्तीयमग्निष्टोमसाम समानमितरं गवैकाहिकेन [https://sa.wikisource.org/s/1zbp गौरीवितँ] षोडशिसाम विष्णोः शिपिविष्टवतिषु बृहत् सर्वे सप्तदशाः कॢप्तो ज्योतिष्टोमः प्रत्यवरोहणीयः ४-७-५
 
कॢप्तोऽभ्यारोहणीयः ४-७-६
पङ्क्तिः ३३८:
वाजपेयः
षष्ठो वाजपेयः सप्तदश उक्थ्यः षोडशिमान् सप्तदशी ( तां० ब्रा० १८.६) इत्यनुवाकद्वयेनोक्तः । तस्य सूत्रम्- यं ब्राह्मणा स राजानः पुरस्कुर्वीरन् स वाजपेयेन यजेते-(ला० श्रौ० ८. ११. १२ )त्यादि खण्डद्वयम् । सुब्रह्मण्यायां शक्रागच्छ विश्वे ब्रह्माण इति विशेषः । अनिरुक्तप्रातःसवनत्वात् । स्तोत्रक्लृप्तिमाह- पूर्वस्य बहिष्पवमानम् । व्रात्यानि त्रीण्याज्यानि । वैश्वजितमुत्तमम् । बार्हदुक्थस्य लोके देवस्थानम् (र० १. २. ३) । रथन्तरं पृष्ठम् (र० १. १. १) । अभीवर्तो ब्रह्मसाम (ऊ० ६. १. १६) । मौक्षस्य लोके स्वाशिरामर्कः (र० ३. १. १४) । श्यावाश्वस्य यज्ञायज्ञीयम् ( ऊ० ८.२. १६) त्वं नश्चित्र ऊत्ये-( सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम (ऊ० १२.२.६) ।। १ । समानमितरं गवैकाहिकेन ।। २ ।।
[https://sa.wikisource.org/s/1zbp गौरीवितं] षोडशिसाम (ऊ० ३. १. २) विष्णो शिपिविष्टवतीषु बृहत् (सा० १६२५-७; र० ३. १. १५) ।। ३ ।।
सर्वे सप्तदशाः ।। ४ ।।
इति । उपास्मै (सा० ६५१-३) दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिन्दवस् (सा० ८३०-२) तं त्वा नृम्णानि
पङ्क्तिः ३५४:
 
पुरोजिती व ( सा० ६९२-६) हति यज्ञायज्ञीया-(ऊ० ८.२.१६)न्धीगवे (ऊ० १. १. १२) । सूर्यवतीषु कावम् (ऊ० ९.२.११) अन्त्यमित्यार्भवः ।।
त्वं नश्चित्र ऊत्ये-(सा० १६२३-४) ति वारवन्तीयमग्निष्टोमसाम ( ऊ० १२. २.६) । तस्य सर्वबृहतीकारः ककुबुत्तराकारो वेति पक्षद्वयं वारवन्तीयप्रसङ्गे प्रतिहारव्याख्यायामस्माभिर्दर्शितम् । अत्र च पवमानस्थयज्ञायज्ञीये यज्ञायज्ञीयधर्मा न कार्याः । वारवन्तीये तु कार्याः । प्रतिहारवेलायां पत्न्यवेक्षणम् ।। साकमश्वं ( ऊ० १.१.१५) सौभरम् (ऊ० १. १.१६) ठद्वंशीयम् (ऊ० ६.१. ८) इत्युक्थानि । इन्द्र जुषस्वे(सा० ६५२-४) ति [https://sa.wikisource.org/s/1zbp गौरीवितं] (ऊ० ३. १. २) षोडशिसाम । षोडशिग्रहावेक्षणादि चमसभक्षणान्तमतिरात्रवत् । निप्क्रमणादि यजमानोपहवान्तं कृत्वा
[[File:वाजपेय साम Vajapeya sama.jpg|thumb|वाजपेय साम Vajapeya sama]]
किमित्ते विष्णो (सा० १६२५-७) इति बृहता (र० ३.१. ५) वाजपेयसाम्ना स्तुवीरन् । तस्य भरद्वाज-स्त्रिष्टुप् विप्णुरित्यादयः । षोडशस्तोत्रीयासु भाइः सादा इति पाठः । सप्तदश्यां भाइः सदा इति । उत्तमं न रुह्यादिति आचार्या (नि०सू० २.९) इति निदानवचनात् । भक्ष आहृते श्येन इत्यवेक्ष्येन्दविन्द्र-पीतस्येन्द्रियावतस्त्रिष्टुप्छन्दसस्सर्वगणस्येति भक्षणम् । त्रिष्टुप्-छन्दसा वाजपेयसाम्नि भक्षयेदिति वचनात् । अथ स्तोमविमोचना-
पङ्क्तिः ४७३:
एकाहः-राजसूयः [ अ. ४. ख. १४-७
 
साकमश्वं सौभरं नार्मेधमित्युक्थानि । [https://sa.wikisource.org/s/1zbp गौरीवितं] षोडशिसाम । रात्रिः संधिश्च ।। ७ ।।
अथ स्तोमविधिः-
चतुर्विशाः पवमानाः । पञ्चदशानि त्रीण्याज्यानि । सप्तदशमच्छा-वाकस्य । एकविंशानि त्रीणि पृष्ठानि । त्रिणवमच्छावाकस्य । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः । त्रिवृत्संधिः ।। ८ ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०४" इत्यस्माद् प्रतिप्राप्तम्