"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २११:
 
{{टिप्पणी|
जनिष्ठा उग्रः सहसे तुरायेति सूक्तं शंसति तद्वा एतद्यजमानजननमेव सूक्तं यजमानं ह वा एतेन यज्ञाद्देवयोन्यै प्रजनयति। तत्संजयं भवति सं च जयति वि च जयते। एतद्गौरिवीतं गौरिवीतिर्ह वै शाक्त्यो नेदिष्ठं स्वर्गस्य लोकस्यागच्छत्स एतत्सूक्तमपश्यत्तेन स्वर्गं लोकमजयत्तथैवैतद्यजमान एतेन सूक्तेन स्वर्गं लोकं जयति। तस्यार्धाः शस्त्वाऽर्धाः परिशिष्य मध्ये निविदं दधाति। स्वर्गस्य हैष लोकस्य रोहो यन्निवित्। - ऐ.ब्रा. [https://sa.wikisource.org/s/w1d ३.१९]
 
 
१०.७३.७ [http://www.angelfire.com/indie/veda_study/pur_index15/namuchi.htm नमुचि उपरि टिप्पणी]
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्