"ऋग्वेदः सूक्तं १०.७३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३६:
 
{{सायणभाष्यम्|
‘ जनिष्ठाः' इत्येकादशर्चं पञ्चमं सूक्तं शक्तिपुत्रस्य गौरिवीतरार्षं मारुतं त्रैष्टुभम् । तथा चानुक्रान्तं— जनिष्ठा एकादश गौरिवीतिः' इति । अग्निष्टोमे मरुत्वतीयशस्त्र इदं सूक्तं निविद्धानम् । सूत्रितं च -- ‘ जनिष्ठा उग्र इत्येकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात् ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1av9 ५, १४] ) इति । सौमिकचातुर्मास्येषु वैश्वदेवेऽप्येतन्मरुत्वतीयं निविद्धानम् । सूत्रितं च-- ‘ जनिष्ठा उग्र उग्रो जज्ञ इति माध्यंदिनः ' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1ava ९.२] ) इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम् । तथैव पञ्चमारण्यके सूत्रितं- जनिष्ठा उग्रः सहसे तुरायेति निविद्धानम् ' ( ऐ. आ. [https://sa.wikisource.org/s/ixh ५.१.१] ) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७३" इत्यस्माद् प्रतिप्राप्तम्