"ऋग्वेदः सूक्तं १०.९५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राक्र्णवावहै नु |
न नौ मन्त्रा अनुदितास एते मयस करन्परतरे चनाहन ॥
किमेता वाचा कर्णवा तवाहं पराक्रमिषमुषसामग्रियेव |
पुरूरवः पुनरस्तं परेहि दुरापना वातैवाहमस्मि ॥
इषुर्न शरिय इषुधेरसना गोषाः शतसा न रंहिः |
अवीरे करतौ वि दविद्युतन नोरा न मायुं चितयन्तधुनयः ॥
 
सा वसु दधती शवशुराय वय उषो यदि वष्ट्यन्तिग्र्हात |
अस्तं ननक्षे यस्मिञ्चाकन दिवा नक्तंश्नथिता वैतसेन ॥
तरिः सम माह्नः शनथयो वैतसेनोत सम मे.अव्यत्यैप्र्णासि |
पुरूरवो.अनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥
या सुजूर्णिः शरेणिः सुम्नापिर्ह्रदेचक्षुर्न गरन्थिनीचरण्युः |
ता अञ्जयो.अरुणयो न सस्रुः शरिये गावो नधेनवो.अनवन्त ॥
 
समस्मिञ जायमान आसत गना उतेमवर्धन नद्यःस्वगूर्ताः |
महे यत तवा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥
सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे |
अप सम मत तरसन्ती न भुज्युस्ता अत्रसन रथस्प्र्शोनाश्वाः ॥
यदासु मर्तो अम्र्तासु निस्प्र्क सं कषोणीभिः करतुभिर्नप्र्ङकते |
ता आतयो न तन्वः शुम्भत सवा अश्वासो नक्रीळयो दन्दशानाः ॥
 
विद्युन न या पतन्ती दविद्योद भरन्ती मे अप्या काम्यानि |
जनिष्टो अपो नर्यः सुजातः परोर्वशी तिरत दीर्घमायुः ॥
जज्ञिष इत्था गोपीथ्याय हि दधाथ तत पुरूरवो मोजः |
अशासं तवा विदुषी सस्मिन्नहन न म आश्र्णोःकिमभुग वदासि ॥
कदा सूनुः पितरं जात इछाच्चक्रन नाश्रु वर्तयद्विजानन |
को दम्पती समनसा वि यूयोदध यदग्निःश्वशुरेषु दीदयत ॥
 
परति बरवाणि वर्तयते अश्रु चक्रन न करन्ददाध्येशिवायै |
पर तत ते हिनवा यत ते अस्मे परेह्यस्तं नहिमूर मापः ॥
सुदेवो अद्य परपतेदनाव्र्त परावतं परमां गन्तवा उ |
अधा शयीत निरतेरुपस्थे.अधैनं वर्का रभसासोद्युः ॥
पुरूरवो मा मर्था मा पर पप्तो मा तवा वर्कासो अशिवास उक्षन |
न वै सत्रैणानि सख्यानि सन्ति सालाव्र्काणांह्र्दयान्येता ॥
 
यद विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः |
घर्तस्य सतोकं सक्र्दह्न आश्नां तादेवेदन्तात्र्पाणा चरामि ॥
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठः |
उप तवा रातिः सुक्र्तस्य तिष्ठान नि वर्तस्वह्र्दयं तप्यते मे ॥
इति तवा देवा इम आहुरैळ यथेमेतद भवसिम्र्त्युबन्धुः |
परजा ते देवान हविषा यजाति सवर्ग उ तवमपि मादयासे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९५" इत्यस्माद् प्रतिप्राप्तम्