"ऋग्वेदः सूक्तं १०.९५" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राक्र्णवावहैमिश्रा कृणवावहै नु ।
न नौ मन्त्रा अनुदितास एते मयसमयस्करन्परतरे करन्परतरेचनाहन् चनाहन ॥॥१॥
किमेता वाचा कर्णवाकृणवा तवाहं पराक्रमिषमुषसामग्रियेवप्राक्रमिषमुषसामग्रियेव
पुरूरवः पुनरस्तं परेहि दुरापना वातैवाहमस्मिवात इवाहमस्मि ॥२॥
इषुर्न शरियश्रिय इषुधेरसना गोषाः शतसा न रंहिः ।
अवीरे करतौक्रतौ वि दविद्युतन नोरादविद्युतन्नोरा न मायुं चितयन्तधुनयःचितयन्त धुनयः ॥३॥
सा वसु दधती शवशुरायश्वशुराय वय उषो यदि वष्ट्यन्तिग्र्हातवष्ट्यन्तिगृहात्
 
अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन ॥४॥
सा वसु दधती शवशुराय वय उषो यदि वष्ट्यन्तिग्र्हात ।
त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि ।
अस्तं ननक्षे यस्मिञ्चाकन दिवा नक्तंश्नथिता वैतसेन ॥
पुरूरवो.अनुपुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥५॥
तरिः सम माह्नः शनथयो वैतसेनोत सम मे.अव्यत्यैप्र्णासि ।
या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः ।
पुरूरवो.अनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥
ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त ॥६॥
या सुजूर्णिः शरेणिः सुम्नापिर्ह्रदेचक्षुर्न गरन्थिनीचरण्युः ।
समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः ।
ता अञ्जयो.अरुणयो न सस्रुः शरिये गावो नधेनवो.अनवन्त ॥
महे यत तवायत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥७॥
 
समस्मिञ जायमान आसत गना उतेमवर्धन नद्यःस्वगूर्ताः ।
महे यत तवा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥
सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे ।
अप समस्म मत तरसन्तीमत्तरसन्ती न भुज्युस्ता अत्रसनअत्रसन्रथस्पृशो रथस्प्र्शोनाश्वाःनाश्वाः ॥८॥
यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते ।
यदासु मर्तो अम्र्तासु निस्प्र्क सं कषोणीभिः करतुभिर्नप्र्ङकते ।
ता आतयो न तन्वः शुम्भत सवास्वा अश्वासो नक्रीळयोन क्रीळयो दन्दशानाः ॥९॥
विद्युन नविद्युन्न या पतन्ती दविद्योद भरन्तीदविद्योद्भरन्ती मे अप्या काम्यानि ।
 
जनिष्टो अपो नर्यः सुजातः परोर्वशीप्रोर्वशी तिरत दीर्घमायुः ॥१०॥
विद्युन न या पतन्ती दविद्योद भरन्ती मे अप्या काम्यानि ।
जज्ञिष इत्था गोपीथ्याय हि दधाथ तततत्पुरूरवो पुरूरवो मोजःओजः
जनिष्टो अपो नर्यः सुजातः परोर्वशी तिरत दीर्घमायुः ॥
अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ॥११॥
जज्ञिष इत्था गोपीथ्याय हि दधाथ तत पुरूरवो मोजः ।
कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् ।
अशासं तवा विदुषी सस्मिन्नहन न म आश्र्णोःकिमभुग वदासि ॥
को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत् ॥१२॥
कदा सूनुः पितरं जात इछाच्चक्रन नाश्रु वर्तयद्विजानन ।
प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै ।
को दम्पती समनसा वि यूयोदध यदग्निःश्वशुरेषु दीदयत ॥
परप्र तत तेतत्ते हिनवा यत तेयत्ते अस्मे परेह्यस्तं नहिमूरनहि मूर मापः ॥१३॥
 
सुदेवो अद्य परपतेदनाव्र्त परावतंप्रपतेदनावृत्परावतं परमां गन्तवा उ ।
परति बरवाणि वर्तयते अश्रु चक्रन न करन्ददाध्येशिवायै ।
अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥१४॥
पर तत ते हिनवा यत ते अस्मे परेह्यस्तं नहिमूर मापः ॥
पुरूरवो मा मर्थामृथा मा परप्र पप्तो मा तवात्वा वर्कासोवृकासो अशिवास उक्षनउ क्षन्
सुदेवो अद्य परपतेदनाव्र्त परावतं परमां गन्तवा उ ।
न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता ॥१५॥
अधा शयीत निरतेरुपस्थे.अधैनं वर्का रभसासोद्युः ॥
यद विरूपाचरंयद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः ।
पुरूरवो मा मर्था मा पर पप्तो मा तवा वर्कासो अशिवास उक्षन ।
घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥१६॥
न वै सत्रैणानि सख्यानि सन्ति सालाव्र्काणांह्र्दयान्येता ॥
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठःशिक्षाम्युर्वशीं वसिष्ठः
उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥१७॥
इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः ।
प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥१८॥
 
यद विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः ।
घर्तस्य सतोकं सक्र्दह्न आश्नां तादेवेदन्तात्र्पाणा चरामि ॥
अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठः ।
उप तवा रातिः सुक्र्तस्य तिष्ठान नि वर्तस्वह्र्दयं तप्यते मे ॥
इति तवा देवा इम आहुरैळ यथेमेतद भवसिम्र्त्युबन्धुः ।
परजा ते देवान हविषा यजाति सवर्ग उ तवमपि मादयासे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९५" इत्यस्माद् प्रतिप्राप्तम्