"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर ते महे विदथे शंसिषं हरी पर ते वन्वे वनुषोहर्यतं मदम |
घर्तं न यो हरिभिश्चारु सेचत आ तवाविशन्तु हरिवर्पसं गिरः ||
हरिं हि योनिमभि ये समस्वरन हिन्वन्तो हरी दिव्यंयथा सदः |
आ यं पर्णन्ति हरिभिर्न धेनव इन्द्रायशूषं हरिवन्तमर्चत ||
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरागभस्त्योः |
दयुम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपाहरिता मिमिक्षिरे ||
 
दिवि न केतुरधि धायि हर्यतो विव्यचद वज्रो हरितो नरंह्या |
तुददहिं हरिशिप्रो य आयसः सहस्रशोकाभवद धरिम्भरः ||
तवं-तवमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेशयज्वभिः |
तवं हर्यसि तव विश्वमुक्थ्यमसामि राधोहरिजात हर्यतम ||
ता वज्रिणं मन्दिनं सतोम्यं मद इन्द्रं रथे वहतोहर्यता हरी |
पुरूण्यस्मै सवनानि हर्यत इन्द्रायसोमा हरयो दधन्विरे ||
 
अरं कामाय हरयो दधन्विरे सथिराय हिन्वन हरयो हरीतुरा |
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामंहरिवन्तमानशे ||
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपावर्धत |
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वादुरिता पारिषद धरी ||
सरुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणीदविध्वतः |
पर यत कर्ते चमसे मर्म्र्जद धरी पीत्वामदस्य हयतस्याधसः ||
 
उत सम सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवानचिक्रदत |
मही चिद धि धिषणाहर्यदोजसा बर्हद वयोदधिषे हर्यतश्चिदा ||
आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्मनु परियम |
पर पस्त्यमसुर हर्यतं गोराविष्क्र्धि हरयेसूर्याय ||
आ तवा हर्यन्तं परयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र |
पिबा यथा परतिभ्र्तस्य मध्वो हर्यन यज्ञंसधमादे दशोणिम ||
 
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनंकेवलं ते |
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वर्षञ्जठर आ वर्षस्व ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्