"पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/27" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
चिरात् दृष्टोऽसि ? कथश्च बुभुक्षितं इव लक्ष्यसे ? तत् अतिथिः
चिरात् दृष्टोऽसि ? कथश्च बुभुक्षितं इव लक्ष्यसे ? तत् अतिथिः असि मे ! एष गजः सिंहेन हतः तिष्ठति । अहं च अत्य, तेन आदिष्टः रक्षालः । परं तथापि यावत् सिंहः न समायाति, तावत् अय गजस्य मांसं भक्षयित्वा, तृप्तिं कृत्वा दुर्तं व्रज ।
असि मे ! एष गजः सिंहेन हतः तिष्ठति । अहं च अत्य, तेन
आदिष्टः रक्षालः । परं वथापि यावत् सिंहः न समायाति,
तावत् अय गजस्य मांसं भक्षयित्वा, तृप्तिं कृत्वा व्रतं व्रज ।


{{gap}}८. स आह "माम ! यदि एवं, तत् न कार्ये मे मांसाशनेन । यसः “जीवन् नरः भद्रशतानि पश्यति। तत् अहम् इतः अपयास्यामि" । शृगाल आह “भो अधीर ! विश्रब्धः भूत्वा भक्षय त्वम् | तस्य आगमनं दूरतोsपि तव अहं निवेदयिष्यामि" । तथा अनुष्ठिते, द्वीपिना भिन्नां त्वचं विज्ञाय जम्बूकेन अभिहितम्, "भगिनीसुत ! गम्यताम्, एष सिंहः समायाति !" तत् श्रुत्वा
{{gap}}८. स आह ‘माम ! यदि एत्रं, तत् न कार्य मे मांसाशनेन ।
यसः “जीबेन् नरः भद्रशतानि पश्यति। तत् अहम् इतः अपयास्या
मि “ । शुगल आह “भो अधीर ! विश्रब्धः भूत्वा भक्षय त्वम् |
तस्य आगमनं दूरतोरपि तव अहं निवेदयिष्यामि’ । तथा अनु
ष्ठिते, दीधिना भित्र स्वयं विज्ञाय जम्बूकेन अभिहितम्,
‘भगिनीसुत ! गम्यताम्, एष सिंहः समायाति ! १: तत् श्रुत्वा
चित्रकः दुरं प्रनष्टः ।
चित्रकः दुरं प्रनष्टः ।


{{gap}}९. अथ, यावत् असौ किञ्चित् मांसं भक्षयति, तावत्
{{gap}}९. अथ, यावत् असौ किञ्चित् मांसं भक्षयति, तावत् अतिसंक्रुद्धः अपरः शृगालः समाययौ । अथ तम् आत्मतुल्यपराक्रमं दृष्ट्वा एनं श्लोकम् अपठत् ।
अतिसंक्रुद्धः अपरः शृगालः समाययौ । अथ तम् आत्मतुल्य
पराक्रमं दृष्ट्वा एनं श्लोकम् अपठत् ।
<poem>
<poem>
:::‘उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत्,
:::‘उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत्,
:::नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ।
:::नीचमल्पप्रदानेन, समशक्तिं पराक्रमैः ।
</poem>
</poem>
सतः स्वदंष्ट्राभिः तं विदार्य स्वयं चिरकलं हस्तिनो मांसं
ततः स्वदंष्ट्राभिः तं विदार्य स्वयं चिरकलं हस्तिनो मांसं बुभुजे।
बुभुजे।