"आश्वलायन श्रौतसूत्रम्/अध्यायः ९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११:
 
 
उशनसस्तोमेन गरगीर्णमिवात्मानं मन्यमानो यजेत १ उशना यत् सहस्यैरयातं([https://sa.wikisource.org/s/13yn ५.२९.१]) त्वमपो यदवेतुर्वशायेतियदवे तुर्वशायेति([[ऋग्वेदः सूक्तं ५.३१|५.३१.८]]) सूक्तमुखीये । गोस्तोमभूमिस्तोमवनस्पतिसवानां न ता अर्वारेणुककाटो अश्नुते न ता नशन्ति न दभाति तस्करो बडित्था पर्वतानां दृल्हाचिद्या वनस्पतीन् देवेभ्यो वनस्पते हवींषि वनस्पते रशनया नियूयेति सूक्तमुखीयाः २ आधिपत्यकामो ब्रह्मवर्चसकामो वा बृहस्पतिसवेन यजेत ३ तस्य तृचाः सूक्तस्थानेषु ४ अग्निर्देवेषु राजतीत्याज्यं । यस्तस्तम्भधुनेतय इति सूक्तमुखीये । इन्द्र मरुत्व इह नृणामु त्वेति मध्यन्दिनः । उदुष्य देवः सविता हिरण्यया घृतवती भुवनानामभिश्रियेन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं स्वस्ति नो मिमीतामश्विनाभाग इति वैश्वदेवं । वैश्वानरं मनसाग्निं निचाय्य प्रयन्तु वाजास्तविषीभिरग्नयः समिद्धमग्निं समिधा गिरा गृण इत्याग्निमारुतं । होत्रका ऊर्ध्वं स्तोत्रियानुरूपेभ्यः प्रथमोत्तमान्तृचांच्छंसेयुः ५ प्रगाथेभ्यस्तु माध्यन्दिने ६ अनुसवनमेकादशैकादश दक्षिणाः ७ एकादशैकादश वा सहस्राणि ८ शतानि वा ९ अश्वो माध्यन्दिनेऽधिकः १० भवा भ्रातृव्यवान-धिबुभूषुर्यजेत ११ सद्यस्क्रियाऽनुक्रिया परिक्रिया वा स्वर्गकामः १२ एकत्रिकेण त्र्येकेण वाऽन्नाद्यकामः १३ गोतमस्तोमेन य इच्छेद्दानकामा मे प्रजा स्यादिति १४ एतेषां सप्तानां शस्यमुक्तं बृहस्पतिसवेन १५ त्वं भुवः प्रतिमानं पृथिव्या भुवस्त्वमिन्द्र ब्रह्मणा महान्त्सद्यो ह जातो वृषभः कनीनस्त्वं सद्यो अपि वो जात इन्द्रा नत्वाहिघ्ने अधदेव देवा अनु ते दायि मह इन्द्रियाय कथो नु ते परिचराणि विद्वानिति द्वे एकस्य चिन्मे विभ्व१स्त्वोज एकन्नु त्वा सत्पतिं पाञ्चजन्यं त्र्यर्यमा मनुषो देवताता प्रघान्वस्य महतो महानीत्था हि सोम इन्मद इन्द्रो मदाय वावृध इति सूक्तमुखीयाः १६ ५ 9.5