"ऋग्वेदः सूक्तं १०.९६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र ते महे विदथे शंसिषं हरी परप्र ते वन्वे वनुषोहर्यतंवनुषो मदमहर्यतं मदम्
घर्तंघृतं न यो हरिभिश्चारु सेचत आ तवाविशन्तुत्वा विशन्तु हरिवर्पसं गिरः ॥१॥
हरिं हि योनिमभि ये समस्वरन हिन्वन्तोसमस्वरन्हिन्वन्तो हरी दिव्यंयथादिव्यं यथा सदः ।
आ यं पर्णन्तिपृणन्ति हरिभिर्न धेनव इन्द्रायशूषंइन्द्राय शूषं हरिवन्तमर्चत ॥२॥
सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरागभस्त्योःहरिरा गभस्त्योः
दयुम्नीद्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपाहरितारूपा हरिता मिमिक्षिरे ॥३॥
दिवि न केतुरधि धायि हर्यतो विव्यचद वज्रोविव्यचद्वज्रो हरितो नरंह्यान रंह्या
तुददहिं हरिशिप्रो य आयसः सहस्रशोकाभवदसहस्रशोका धरिम्भरःअभवद्धरिम्भरः ॥४॥
तवं-तवमहर्यथात्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेशयज्वभिःहरिकेश यज्वभिः
तवंत्वं हर्यसि तव विश्वमुक्थ्यमसामि राधोहरिजातराधो हर्यतमहरिजात हर्यतम् ॥५॥
ता वज्रिणं मन्दिनं सतोम्यंस्तोम्यं मद इन्द्रं रथे वहतोहर्यतावहतो हर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्रायसोमाइन्द्राय सोमा हरयो दधन्विरे ॥६॥
अरं कामाय हरयो दधन्विरे सथिरायस्थिराय हिन्वनहिन्वन्हरयो हरयोहरी हरीतुरातुरा
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामंहरिवन्तमानशेकामं हरिवन्तमानशे ॥७॥
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपावर्धतहरिपा अवर्धत
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वादुरिताविश्वा पारिषददुरिता धरीपारिषद्धरी ॥८॥
सरुवेवस्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणीदविध्वतःहरिणी दविध्वतः
प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥९॥
उत समस्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवानचिक्रदतहरिवाँ अचिक्रदत्
मही चिद धिचिद्धि धिषणाहर्यदोजसा बर्हदबृहद्वयो वयोदधिषेदधिषे हर्यतश्चिदा ॥१०॥
आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यंनव्यंनव्यं हर्यसि मन्मनुमन्म परियमनु प्रियम्
प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥११॥
तवात्वा हर्यन्तं परयुजोप्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥१२॥
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनंकेवलंसवनं केवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वर्षञ्जठरवृषञ्जठरवर्षस्ववृषस्व ॥१३॥
 
दिवि न केतुरधि धायि हर्यतो विव्यचद वज्रो हरितो नरंह्या ।
तुददहिं हरिशिप्रो य आयसः सहस्रशोकाभवद धरिम्भरः ॥
तवं-तवमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेशयज्वभिः ।
तवं हर्यसि तव विश्वमुक्थ्यमसामि राधोहरिजात हर्यतम ॥
ता वज्रिणं मन्दिनं सतोम्यं मद इन्द्रं रथे वहतोहर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्रायसोमा हरयो दधन्विरे ॥
 
अरं कामाय हरयो दधन्विरे सथिराय हिन्वन हरयो हरीतुरा ।
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामंहरिवन्तमानशे ॥
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपावर्धत ।
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वादुरिता पारिषद धरी ॥
सरुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणीदविध्वतः ।
पर यत कर्ते चमसे मर्म्र्जद धरी पीत्वामदस्य हयतस्याधसः ॥
 
उत सम सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवानचिक्रदत ।
मही चिद धि धिषणाहर्यदोजसा बर्हद वयोदधिषे हर्यतश्चिदा ॥
आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्मनु परियम ।
पर पस्त्यमसुर हर्यतं गोराविष्क्र्धि हरयेसूर्याय ॥
आ तवा हर्यन्तं परयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
पिबा यथा परतिभ्र्तस्य मध्वो हर्यन यज्ञंसधमादे दशोणिम ॥
 
अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनंकेवलं ते ।
ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वर्षञ्जठर आ वर्षस्व ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९६" इत्यस्माद् प्रतिप्राप्तम्