"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

(लघु) पञ्चतन्त्रम् 02 इत्येतद् पञ्चतन्त्रम् ०२ इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
===मित्रभेदः===
लेखक: विष्णु शर्मा<br>
 
<br>
==वर्धमानवृत्तान्तः==
पञ्चतन्त्रम्<br>
<brpoem>
अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम्। यस्यायम् आदिमः श्लोकः
मित्र-भॆदः<br>
 
<br>
वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
वर्धमान-व्ड़्त्तांतः<br>
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१.१॥
<br>
 
अथातः प्रारभ्यतॆ मित्र-भॆदॊ नाम प्रथमम्̣ तंत्रम्। यस्यायम् आदिमः श्लॊकः- <br>
तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति। यत उक्तं च..
<br>
 
वर्धमानॊ महान् स्नॆहः सिम्̣ह-गॊ-व्ड़्षयॊर् वनॆ। <br>
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति।
पिशुनॆनातिलुब्धॆन जंबुकॆन विनाशितः॥पञ्च_१.१॥<br>
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥
<br>
 
तद् यथानुश्रूयतॆ। अस्ति दक्षिणात्यॆ जनपदॆ महिलारॊप्यम्̣ नाम नगरम्। तत्र धर्मॊपार्जित-भूरि-विभवॊ वर्धमानकॊ नाम वणिक्-पुत्रॊ बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिंता समुत्पन्ना। तत् प्रभूतॆपि वित्तॆर्थॊपायाश् चिंतनीयाः कर्तव्याश् चॆति। यत उक्तम्̣ च- <br>
यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
<br>
यस्यार्थाः स पुमान्लोके यस्यार्थाः स च पण्डितः॥ १.३॥
नहि तद् विद्यतॆ किम्̣चिद् यद् अर्थॆन न सिढ्यति।<br>
 
यत्नॆन मतिमाम्̣स् तस्माद् अर्थम् ऎकम्̣ प्रसाधयॆत्॥पञ्च_१.२॥<br>
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला।
यस्यार्यस् तस्य मित्राणि यस्यार्थास् तस्य बांधवाः।<br>
न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥
यस्यार्थाः स पुमाम्̣ लॊकॆ यस्यार्थाः स च पंडितः॥पञ्च_१.३॥<br>
इह लॊकॆ हि धनिनाम्̣ परॊ पि स्वजनायतॆ।
न सा विद्या न तद् दानम्̣ न तच् छिल्पम्̣ न सा कला।<br>
स्वजनॊ पि दरिद्राणाम्̣ सर्वदा दुर्जनायतॆ॥पञ्च_१.५॥
न तत् स्थैर्यम्̣ हि धनिनाम्̣ याचकैर् यन् न गीयतॆ॥पञ्च_१.४॥<br>
अर्थॆभ्यॊ पि हि व्ड़्ढॆभ्यः सम्̣व्ड़्त्तॆभ्य इतस् ततः।
इह लॊकॆ हि धनिनाम्̣ परॊ पि स्वजनायतॆ।<br>
प्रवर्तंतॆ क्रियाः सर्वाः पर्वतॆभ्य इवापगाः॥पञ्च_१.६॥
स्वजनॊ पि दरिद्राणाम्̣ सर्वदा दुर्जनायतॆ॥पञ्च_१.५॥<br>
पूज्यतॆ यद् अपूज्यॊ पि यद् अगम्यॊ पि गम्यतॆ।
अर्थॆभ्यॊ पि हि व्ड़्ढॆभ्यः सम्̣व्ड़्त्तॆभ्य इतस् ततः।<br>
वंद्यतॆ यद् अवंद्यॊ पि स प्रभावॊ धनस्य च॥पञ्च_१.७॥
प्रवर्तंतॆ क्रियाः सर्वाः पर्वतॆभ्य इवापगाः॥पञ्च_१.६॥<br>
अशनाद् इंद्रियाणीव स्युः कार्याण्य् अखिलांय् अपि।
पूज्यतॆ यद् अपूज्यॊ पि यद् अगम्यॊ पि गम्यतॆ।<br>
ऎतस्मात् कारणाद् वित्तम्̣ सर्वसाधनम् उच्यतॆ॥पञ्च_१.८॥
वंद्यतॆ यद् अवंद्यॊ पि स प्रभावॊ धनस्य च॥पञ्च_१.७॥<br>
अर्थार्थी जीवलॊकॊ यम्̣ श्मशानम् अपि सॆवतॆ।
अशनाद् इंद्रियाणीव स्युः कार्याण्य् अखिलांय् अपि।<br>
त्यक्त्वा जनयितारम्̣ स्वम्̣ निःस्वम्̣ यच्छति दूरतः॥पञ्च_१.९॥
ऎतस्मात् कारणाद् वित्तम्̣ सर्व-साधनम् उच्यतॆ॥पञ्च_१.८॥<br>
गतवयसाम् अपि पुम्̣साम्̣ यॆषाम् अर्था भवंति तॆ तरुणाः।
अर्थार्थी जीव-लॊकॊ यम्̣ श्मशानम् अपि सॆवतॆ।<br>
अर्थॆ तु यॆ हीना व्ड़्ढास् तॆ यौवनॆपि स्युः॥पञ्च_१.१०॥
त्यक्त्वा जनयितारम्̣ स्वम्̣ निःस्वम्̣ यच्छति दूरतः॥पञ्च_१.९॥<br>
 
गत-वयसाम् अपि पुम्̣साम्̣ यॆषाम् अर्था भवंति तॆ तरुणाः।<br>
स चार्थः पुरुषाणाम्̣ षड्भ्र् उपायैर् भवति भिक्षाया अंड़्पसॆवया क्ड़्षिकर्मणा विद्यॊपार्जनॆन व्यवहारॆण वणिक्कर्मणा वा। सर्वॆषाम् अपि तॆषाम्̣ वाणिज्यॆनातिरस्क्ड़्तॊ र्थलाभः स्यात्। उक्तम्̣ च यतः
अर्थॆ तु यॆ हीना व्ड़्ढास् तॆ यौवनॆपि स्युः॥पञ्च_१.१०॥<br>
 
<br>
क्ड़्ता भिक्षानॆकैर् वितरति अंड़्पॊ नॊचितम् अहॊ
स चार्थः पुरुषाणाम्̣ षड्भ्र् उपायैर् भवति भिक्षाया अंड़्प-सॆवया क्ड़्षि-कर्मणा विद्यॊपार्जनॆन व्यवहारॆण वणिक्-कर्मणा वा। सर्वॆषाम् अपि तॆषाम्̣ वाणिज्यॆनातिरस्क्ड़्तॊ र्थ-लाभः स्यात्। उक्तम्̣ च यतः-<br>
क्ड़्षिः क्लिष्टा विद्या गुरुविनयव्ड़्त्त्यातिविषमा।
<br>
कुसीदाद् दारिद्र्यम्̣ परकरगतग्रंथिशमनान्
क्ड़्ता भिक्षानॆकैर् वितरति अंड़्पॊ नॊचितम् अहॊ<br>
न मंयॆ वाणिज्यात् किम् अपि परमम्̣ वर्तनम् इह॥पञ्च_१.११॥
क्ड़्षिः क्लिष्टा विद्या गुरु-विनय-व्ड़्त्त्यातिविषमा।<br>
 
कुसीदाद् दारिद्र्यम्̣ परकरगत-ग्रंथि-शमनान्<br>
उपायानाम्̣ च सर्वॆषाम् उपायः पण्यसम्̣ग्रहः।
न मंयॆ वाणिज्यात् किम् अपि परमम्̣ वर्तनम् इह॥पञ्च_१.११॥<br>
धनार्थम्̣ शस्यतॆ हॆ ऎकस् तद्अंयः सम्̣शयात्मकः॥पञ्च_१.१२॥
<br>
 
उपायानाम्̣ च सर्वॆषाम् उपायः पण्य-सम्̣ग्रहः।<br>
तच् च वाणिज्यम्̣ सप्तविधम् अर्थागमाय स्यात्। तद् यथा गांधिकव्यवहारः, निक्षॆपप्रवॆशः, गॊष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, दॆशांतराद् भांडानयनम्̣ चॆति। उक्तम्̣ च
धनार्थम्̣ शस्यतॆ हॆ ऎकस् तद्-अंयः सम्̣शयात्मकः॥पञ्च_१.१२॥<br>
 
<br>
पण्यानाम्̣ गांधिकम्̣ पण्यम्̣ किम् अंयैः काञ्चनादिभिः।
तच् च वाणिज्यम्̣ सप्त-विधम् अर्थागमाय स्यात्। तद् यथा गांधिक-व्यवहारः, निक्षॆप-प्रवॆशः, गॊष्ठिक-कर्म, परिचित-ग्राहकागमः, मिथ्या-क्रय-कथनम्, कूट-तुला-मानम्, दॆशांतराद् भांडानयनम्̣ चॆति। उक्तम्̣ च-<br>
यत्रैकॆन च यत् क्रीतम्̣ तच् छतॆन प्रदीयतॆ॥पञ्च_१.१३॥
<br>
निक्षॆपॆ पतितॆ हर्म्यॆ श्रॆष्ठी स्तौति स्वदॆवताम्।
पण्यानाम्̣ गांधिकम्̣ पण्यम्̣ किम् अंयैः काञ्चनादिभिः।<br>
निक्षॆपी म्रियतॆ तुभ्यम्̣ प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥
यत्रैकॆन च यत् क्रीतम्̣ तच् छतॆन प्रदीयतॆ॥पञ्च_१.१३॥<br>
गॊष्ठिककर्मनियुक्तः श्रॆष्ठी चिंतयति चॆतसा ह्ड़्ष्टः।
निक्षॆपॆ पतितॆ हर्म्यॆ श्रॆष्ठी स्तौति स्व-दॆवताम्।<br>
वसुधा वसुसंपूर्णा मयाद्य लब्धा किम् अंयॆन॥पञ्च_१.१५॥
निक्षॆपी म्रियतॆ तुभ्यम्̣ प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥<br>
परिचितम् आगच्छंतम्̣ ग्राहकम् उत्कंठ्या विलॊकयासौ।
गॊष्ठिक-कर्म-नियुक्तः श्रॆष्ठी चिंतयति चॆतसा ह्ड़्ष्टः।<br>
ह्ड़्ष्यति तद्धनलब्धॊ यद्वत् पुत्रॆण जातॆन॥पञ्च_१.१६॥
वसुधा वसु-संपूर्णा मयाद्य लब्धा किम् अंयॆन॥पञ्च_१.१५॥<br>
 
परिचितम् आगच्छंतम्̣ ग्राहकम् उत्कंठ्या विलॊकयासौ।<br>
अंयच् च
ह्ड़्ष्यति तद्-धन-लब्धॊ यद्वत् पुत्रॆण जातॆन॥पञ्च_१.१६॥<br>
पूर्णापूर्णॆ मानॆ परिचितजनवञ्चनम्̣ तथा नित्यम्।
<br>
मिथ्याक्रयस्य कथनम्̣ प्रक्ड़्तिर् इयम्̣ स्यात् किरातानाम्॥पञ्च_१.१७॥
अंयच् च-<br>
द्विगुणम्̣ त्रिगुणम्̣ वित्तम्̣ भांडक्रयविचक्षणाः।
पूर्णापूर्णॆ मानॆ परिचित-जन-वञ्चनम्̣ तथा नित्यम्।<br>
प्राप्नुवंत्य् उद्यमाल् लॊका दूरदॆशांतरम्̣ गताः॥पञ्च_१.१८॥
मिथ्या-क्रयस्य कथनम्̣ प्रक्ड़्तिर् इयम्̣ स्यात् किरातानाम्॥पञ्च_१.१७॥<br>
 
द्विगुणम्̣ त्रिगुणम्̣ वित्तम्̣ भांड-क्रय-विचक्षणाः।<br>
इत्य् ऎवम्̣ संप्रधार्य मथुरागामीनि भांडांय् आदाय शुभायाम्̣ तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलव्ड़्षभ सम्̣जीवकनंदकनामानौ ग्ढ़ॊत्पन्नौ धूर्वॊढारौ स्थितौ। तयॊर् ऎकः सम्̣जीवकाभिधानॊ यमुनाकच्छम् अवतीर्णः संपंकपूरम् आसाद्य कलितचरणॊ युगभंगम्̣ विधाय विषसाद।
प्राप्नुवंत्य् उद्यमाल् लॊका दूर-दॆशांतरम्̣ गताः॥पञ्च_१.१८॥<br>
 
<br>
अथ तम्̣ तद्अवस्थम् आलॊक्य वर्धमानः परम्̣ विषादम् आगमत्। तद् अर्थम्̣ च स्नॆहार्द्रह्ड़्दयस् त्रिरात्रम्̣ प्रयाणभंगम् अकरॊत्। अथ तम्̣ विषंणम् आलॊक्य साड़्थिकैर् अभिहितम् भॊः श्रॆष्ठिन्! किम् ऎवम्̣ व्ड़्षभस्य क्ड़्तॆ सिम्̣हव्याघ्रसमाकुलॆ बह्व्अपायॆस्मिन् वनॆ समस्तसार्थस् त्वया संदॆहॆ नियॊजितः। उक्तम्̣ च
इत्य् ऎवम्̣ संप्रधार्य मथुरा-गामीनि भांडांय् आदाय शुभायाम्̣ तिथौ गुरु-जनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगल-व्ड़्षभ सम्̣जीवक-नंदक-नामानौ ग्ढ़ॊत्पन्नौ धूर्वॊढारौ स्थितौ। तयॊर् ऎकः सम्̣जीवकाभिधानॊ यमुना-कच्छम् अवतीर्णः संपंक-पूरम् आसाद्य कलित-चरणॊ युग-भंगम्̣ विधाय विषसाद।<br>
 
<br>
न स्वल्पस्य क्ड़्तॆ भूरि नाशयॆन् मतिमान् नरः।
अथ तम्̣ तद्-अवस्थम् आलॊक्य वर्धमानः परम्̣ विषादम् आगमत्। तद् अर्थम्̣ च स्नॆहार्द्र-ह्ड़्दयस् त्रि-रात्रम्̣ प्रयाण-भंगम् अकरॊत्। अथ तम्̣ विषंणम् आलॊक्य साड़्थिकैर् अभिहितम्- भॊः श्रॆष्ठिन्! किम् ऎवम्̣ व्ड़्षभस्य क्ड़्तॆ सिम्̣ह-व्याघ्र-समाकुलॆ बह्व्-अपायॆस्मिन् वनॆ समस्त-सार्थस् त्वया संदॆहॆ नियॊजितः। उक्तम्̣ च-<br>
ऎतद् ऎवात्र पांडित्यम्̣ यत् स्वल्पाद् भूरिरक्षणम्॥पञ्च_१.१९॥
<br>
 
न स्वल्पस्य क्ड़्तॆ भूरि नाशयॆन् मतिमान् नरः।<br>
अथासौ तद् अवधार्य सम्̣जीवकस्य रक्षापुरुषान् निरूप्याशॆषसार्थम्̣ नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्व्अपायम्̣ तद्वनम्̣ विदित्वा सम्̣जीवकम्̣ परित्यज्य प्ड़्ष्ठतॊ गत्वांयॆद्युस् तम्̣ सार्थवाहम्̣ मिथ्याहुः स्वामिन्, म्ड़्तॊ सौ सम्̣जीवकः। अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना सम्̣स्क्ड़्तः इति।
ऎतद् ऎवात्र पांडित्यम्̣ यत् स्वल्पाद् भूरि-रक्षणम्॥पञ्च_१.१९॥<br>
 
<br>
तच् छ्रुत्वा सार्थवाहः क्ड़्तज्ञतया स्नॆहार्द्रह्ड़्दयस् तस्यौर्ध्वदॆहिकक्रिया व्ड़्षॊत्सर्गादिकाः सर्वाश् चकार। सम्̣जीवकॊ प्य् आयुःशॆषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथम्̣चिद् अप्य् उठाय यमुनातटम् उपपॆदॆ। तत्र मरकतसद्ड़्शानि बालत्ड़्णाग्राणि भक्षयन् कतिपयैर् अहॊभिर् हरव्ड़्षभ इव पीनः ककुद्मान् बलवाम्̣श् च सम्̣व्ड़्त्तः। प्रत्यहम्̣ वल्मीकशिखराग्राणि श्ड़्ंगाभ्याम्̣ विदारयन् गर्जमान आस्तॆ। साधु चॆदम् उच्यतॆ
अथासौ तद् अवधार्य सम्̣जीवकस्य रक्षा-पुरुषान् निरूप्याशॆष-सार्थम्̣ नीत्वा प्रस्थितः। अथ रक्षा-पुरुषा अपि बह्व्-अपायम्̣ तद्-वनम्̣ विदित्वा सम्̣जीवकम्̣ परित्यज्य प्ड़्ष्ठतॊ गत्वांयॆद्युस् तम्̣ सार्थवाहम्̣ मिथ्याहुः- स्वामिन्, म्ड़्तॊ सौ सम्̣जीवकः। अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना सम्̣स्क्ड़्तः इति।<br>
 
<br>
अरक्षितम्̣ तिष्ठति दॆवरक्षितम्̣
तच् छ्रुत्वा सार्थवाहः क्ड़्तज्ञतया स्नॆहार्द्र-ह्ड़्दयस् तस्यौर्ध्व-दॆहिक-क्रिया व्ड़्षॊत्सर्गादिकाः सर्वाश् चकार। सम्̣जीवकॊ प्य् आयुः-शॆषतया यमुना-सलिल-मिश्रैः शिशिरतरवातैर् आप्यायित-शरीरः कथम्̣चिद् अप्य् उठाय यमुना-तटम् उपपॆदॆ। तत्र मरकत-सद्ड़्शानि बाल-त्ड़्णाग्राणि भक्षयन् कतिपयैर् अहॊभिर् हर-व्ड़्षभ इव पीनः ककुद्मान् बलवाम्̣श् च सम्̣व्ड़्त्तः। प्रत्यहम्̣ वल्मीक-शिखराग्राणि श्ड़्ंगाभ्याम्̣ विदारयन् गर्जमान आस्तॆ। साधु चॆदम् उच्यतॆ-<br>
सुरक्षितम्̣ दॆवहतम्̣ विनश्यति।
<br>
जीवत्य् अनाथॊ पि वनॆ विसर्जितः
अरक्षितम्̣ तिष्ठति दॆव-रक्षितम्̣<br>
क्ड़्तप्रयत्नॊ पि ग्ढ़ॆ विनश्यति॥पञ्च_१.२०॥
सुरक्षितम्̣ दॆव-हतम्̣ विनश्यति।<br>
 
जीवत्य् अनाथॊ पि वनॆ विसर्जितः<br>
अथ कदाचित् पिंगलकॊ नाम सिम्̣हः सर्वम्ड़्गपरिव्ड़्तः पिपासाकुल उदकपानार्थम्̣ यमुनातटम् अवतीर्णः सम्̣जीवकस्य गंभीरतररावम्̣ दूराद् ऎवाश्ड़्णॊत्। तच् छ्रुत्वातीव व्याकुलह्ड़्दयः ससाध्वसम् आकारम्̣ प्रच्छाद्य बटतलॆ चतुर्मंडलावस्थानॆनावस्थितः। चतुर्मंडलावस्थानम्̣ त्व् इदम्̣ सिम्̣हः सिम्̣हानुयायिनः काकरवाः किव्ड़्त्ता इति।
क्ड़्त-प्रयत्नॊ पि ग्ढ़ॆ विनश्यति॥पञ्च_१.२०॥<br>
 
<br>
अथ तस्य करटकदमनकनामानौ द्वौ श्ड़्गालौ मंत्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परम्̣ मंत्रयतः। तत्र दमनकॊ ब्रवीत् भद्र करटक, अयम्̣ तावद् अस्मत्स्वामी पिंगलक उदकग्रहणार्थम्̣ यमुनाकच्छम् अवतीर्य स्थितः। स किम्̣ निमित्तम्̣ पिपासाकुलॊ पि निव्ड़्त्त्य व्यूहरचनाम्̣ विधाय दौर्मनस्यॆनाभिभूतॊ त्र बटतलॆ स्थितः।
अथ कदाचित् पिंगलकॊ नाम सिम्̣हः सर्व-म्ड़्ग-परिव्ड़्तः पिपासाकुल उदक-पानार्थम्̣ यमुना-तटम् अवतीर्णः सम्̣जीवकस्य गंभीरतर-रावम्̣ दूराद् ऎवाश्ड़्णॊत्। तच् छ्रुत्वातीव व्याकुल-ह्ड़्दयः ससाध्वसम् आकारम्̣ प्रच्छाद्य बट-तलॆ चतुर्-मंडलावस्थानॆनावस्थितः। चतुर्मंडलावस्थानम्̣ त्व् इदम्̣- सिम्̣हः सिम्̣हानुयायिनः काकरवाः किव्ड़्त्ता इति।<br>
 
<br>
करटक आह भद्र किम् आवयॊर् अनॆन व्यापारॆण उक्तम्̣ च यतः
अथ तस्य करटक-दमनक-नामानौ द्वौ श्ड़्गालौ मंत्रि-पुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परम्̣ मंत्रयतः। तत्र दमनकॊ ब्रवीत्- भद्र करटक, अयम्̣ तावद् अस्मत्-स्वामी पिंगलक उदक-ग्रहणार्थम्̣ यमुना-कच्छम् अवतीर्य स्थितः। स किम्̣ निमित्तम्̣ पिपासाकुलॊ पि निव्ड़्त्त्य व्यूह-रचनाम्̣ विधाय दौर्मनस्यॆनाभिभूतॊ त्र बट-तलॆ स्थितः।<br>
 
<br>
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।
करटक आह- भद्र किम् आवयॊर् अनॆन व्यापारॆण उक्तम्̣ च यतः-<br>
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥पञ्च_१.२१॥
<br>
==कथा १ कीलोत्पाटिवानरकथा==
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।<br>
 
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥पञ्च_१.२१॥<br>
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्पुत्रॆण तरुखंडमध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्नबॆलायाम् आहारार्थम्̣ नगरमध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानरयूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्धस्फाटितॊ ञ्जनव्ड़्क्षदारुमयः स्तंभः खदिरकीलकॆन मध्यनिहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरुशिखरप्रसादश्ड़्ंगदारुपर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्नम्ड़्त्युश् चापल्यात् तस्मिंन् अर्धस्फॊटितस्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभमध्यगतव्ड़्षणस्य स्वस्थानाच् चलितकीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि अव्यापारॆषु इति। आवयॊर् भक्षितशॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣ च
==कथा १ कीलोत्पाटि-वानर-कथा==
 
<br>
सुह्ड़्दाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्-पुत्रॆण तरु-खंड-मध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्न-बॆलायाम् आहारार्थम्̣ नगर-मध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानर-यूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्ध-स्फाटितॊ ञ्जन-व्ड़्क्ष-दारुमयः स्तंभः खदिर-कीलकॆन मध्य-निहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरु-शिखर-प्रसाद-श्ड़्ंग-दारु-पर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्न-म्ड़्त्युश् चापल्यात् तस्मिंन् अर्ध-स्फॊटित-स्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभ-मध्य-गत-व्ड़्षणस्य स्व-स्थानाच् चलित-कीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि- अव्यापारॆषु इति। आवयॊर् भक्षित-शॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣ च-<br>
अंड़्पसम्̣श्रय इष्यतॆ बुधैर् जठरम्̣ कॊ न बिभर्ति कॆवलम्॥पञ्च_१.२२॥
<br>
 
सुह्ड़्दाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।<br>
किम्̣ च
अंड़्प-सम्̣श्रय इष्यतॆ बुधैर् जठरम्̣ कॊ न बिभर्ति कॆवलम्॥पञ्च_१.२२॥<br>
यस्मिञ् जीवंति जीवंति बहवः सॊ त्र जीवतु।
<br>
वयाम्̣सि किम्̣ न कुर्वंति चञ्च्वा स्वॊदरपूरणम्॥पञ्च_१.२३॥
किम्̣ च-<br>
तथा च
यस्मिञ् जीवंति जीवंति बहवः सॊ त्र जीवतु।<br>
यज् जीव्यतॆ क्षणम् अपि प्रथितम्̣ मनुष्यैर्
वयाम्̣सि किम्̣ न कुर्वंति चञ्च्वा स्वॊदर-पूरणम्॥पञ्च_१.२३॥<br>
विज्ञानशौर्यविभवार्यगुणैः समॆतम्।
तथा च-<br>
तन् नाम जीवितम् इह प्रवदंति तज्ज्ञाः
यज् जीव्यतॆ क्षणम् अपि प्रथितम्̣ मनुष्यैर्<br>
काकॊ पि जीवति चिराय बलिम्̣ च भुंक्तॆ॥पञ्च_१.२४॥
विज्ञान-शौर्य-विभवार्य-गुणैः समॆतम्।<br>
 
तन् नाम जीवितम् इह प्रवदंति तज्-ज्ञाः<br>
यॊ नात्मना न च परॆण च बंधुवर्गॆ
काकॊ पि जीवति चिराय बलिम्̣ च भुंक्तॆ॥पञ्च_१.२४॥<br>
दीनॆ दयाम्̣ न कुरुतॆ न च मर्त्यवर्गॆ।
<br>
किम्̣ तस्य जीवितफलम्̣ हि मनुष्यलॊकॆ
यॊ नात्मना न च परॆण च बंधु-वर्गॆ<br>
काकॊ पि जीवति चिराय बलिम्̣ च भुंक्तॆ॥पञ्च_१.२५॥
दीनॆ दयाम्̣ न कुरुतॆ न च मर्त्य-वर्गॆ।<br>
 
किम्̣ तस्य जीवित-फलम्̣ हि मनुष्य-लॊकॆ<br>
सुपूरा स्यात् कुनदिका सुपूरॊ मूषिकाञ्जलिः।
काकॊ पि जीवति चिराय बलिम्̣ च भुंक्तॆ॥पञ्च_१.२५॥<br>
सुसम्̣तुष्टः कापुरुषः स्वल्पकॆनापि तुष्यति॥पञ्च_१.२६॥
<br>
 
सुपूरा स्यात् कुनदिका सुपूरॊ मूषिकाञ्जलिः।<br>
किम्̣ च
सुसम्̣तुष्टः कापुरुषः स्वल्पकॆनापि तुष्यति॥पञ्च_१.२६॥<br>
किम्̣ तॆन जातु जातॆन माटुर् यौवनहारिणा।
<br>
आरॊहति न यः स्वस्य वम्̣शस्याग्रॆ ध्वजॊ यथा॥पञ्च_१.२७॥
किम्̣ च-<br>
परिवर्तिनि सम्̣सारॆ म्ड़्तः कॊ वा न जायतॆ।
किम्̣ तॆन जातु जातॆन माटुर् यौवन-हारिणा।<br>
जातस् तु गण्यतॆ सॊ त्र यः स्फुरॆच् च श्रियाधिकः॥पञ्च_१.२८॥
आरॊहति न यः स्वस्य वम्̣शस्याग्रॆ ध्वजॊ यथा॥पञ्च_१.२७॥<br>
 
परिवर्तिनि सम्̣सारॆ म्ड़्तः कॊ वा न जायतॆ।<br>
किम्̣ च
जातस् तु गण्यतॆ सॊ त्र यः स्फुरॆच् च श्रियाधिकः॥पञ्च_१.२८॥<br>
जातस्य नदीतीरॆ तस्यापि त्ड़्णस्य जन्मसाफल्यम्।
<br>
यत् सलिलमज्जनाकुलजनहस्तालंबनम्̣ भवति॥पञ्च_१.२९॥
किम्̣ च-<br>
 
जातस्य नदी-तीरॆ तस्यापि त्ड़्णस्य जन्म-साफल्यम्।<br>
तथा च
यत् सलिल-मज्जनाकुल-जन-हस्तालंबनम्̣ भवति॥पञ्च_१.२९॥<br>
स्तिमितॊन्नतसञ्चारा जनसंतापहारिणः।
<br>
जायंतॆ विरला लॊकॆ जलदा इव सज्जनाः॥पञ्च_१.३०॥
तथा च-<br>
 
स्तिमितॊन्नत-सञ्चारा जन-संताप-हारिणः।<br>
निरतिशयम्̣ गरिमाणम्̣ तॆन
जायंतॆ विरला लॊकॆ जलदा इव सज्जनाः॥पञ्च_१.३०॥<br>
जनंयाः स्मरंति विद्वाम्̣सः।
<br>
यत् कम् अपि वहति गर्भम्̣
निरतिशयम्̣ गरिमाणम्̣ तॆन<br>
महताम् अपि यॊ गुरुर् भवति॥पञ्च_१.३१॥
जनंयाः स्मरंति विद्वाम्̣सः।<br>
 
यत् कम् अपि वहति गर्भम्̣<br>
अप्रकटीक्ड़्तशक्तिः शक्तॊ पि जनस् तिरस्क्रियाम्̣ लभतॆ।
महताम् अपि यॊ गुरुर् भवति॥पञ्च_१.३१॥<br>
निवसंन् अंतर्दारुणि लंघ्यॊ वह्निर् न तु ज्वलितः॥पञ्च_१.३२॥
<br>
 
अप्रकटीक्ड़्त-शक्तिः शक्तॊ पि जनस् तिरस्क्रियाम्̣ लभतॆ।<br>
करटक आह आवाम्̣ तावद् अप्रधानौ तत् किम् आवयॊर् अनॆन व्यापरॆण।
निवसंन् अंतर्-दारुणि लंघ्यॊ वह्निर् न तु ज्वलितः॥पञ्च_१.३२॥<br>
 
<br>
उक्तम्̣ च
करटक आह- आवाम्̣ तावद् अप्रधानौ तत् किम् आवयॊर् अनॆन व्यापरॆण।<br>
अप्ड़्ष्टॊ त्राप्रधानॊ यॊ ब्रूतॆ राज्ञः पुरः कुधीः।
<br>
न कॆवलम् असम्̣मानम्̣ लभतॆ च विडंबनम्॥पञ्च_१.३३॥
उक्तम्̣ च-<br>
 
अप्ड़्ष्टॊ त्राप्रधानॊ यॊ ब्रूतॆ राज्ञः पुरः कुधीः।<br>
तथा च
न कॆवलम् असम्̣मानम्̣ लभतॆ च विडंबनम्॥पञ्च_१.३३॥<br>
वचस् तत्र प्रयॊक्तव्यम्̣ यत्रॊक्तम्̣ लभतॆ फलम्।
<br>
स्थायी भवति चात्यंतम्̣ रागः शुक्लपटॆ यथा॥पञ्च_१.३४॥
तथा च-<br>
 
वचस् तत्र प्रयॊक्तव्यम्̣ यत्रॊक्तम्̣ लभतॆ फलम्।<br>
दमक आह मा मैवम्̣ वद।
स्थायी भवति चात्यंतम्̣ रागः शुक्ल-पटॆ यथा॥पञ्च_१.३४॥<br>
अप्रधानः प्रधानः स्यात् सॆवतॆ यदि पार्थिवम्।
<br>
प्रधानॊ प्य् अप्रधानः स्याद् यदि सॆवाविवर्जितः॥पञ्च_१.३५॥
दमक आह- मा मैवम्̣ वद।<br>
 
अप्रधानः प्रधानः स्यात् सॆवतॆ यदि पार्थिवम्।<br>
यत उक्तम्̣ च
प्रधानॊ प्य् अप्रधानः स्याद् यदि सॆवा-विवर्जितः॥पञ्च_१.३५॥<br>
आसन्नम् ऎव अंड़्पतिर् भजतॆ मनुष्यम्̣
<br>
विद्याविहीनम् अकुलीनम् असम्̣स्क्ड़्तम्̣ वा।
यत उक्तम्̣ च-<br>
प्रायॆण भूमिपतयः प्रमदा लताश् च
आसन्नम् ऎव अंड़्पतिर् भजतॆ मनुष्यम्̣<br>
यत् पार्श्वतॊ भवति तत् परिवॆष्टयंति॥पञ्च_१.३६॥
विद्या-विहीनम् अकुलीनम् असम्̣स्क्ड़्तम्̣ वा।<br>
 
प्रायॆण भूमि-पतयः प्रमदा लताश् च<br>
तथा च
यत् पार्श्वतॊ भवति तत् परिवॆष्टयंति॥पञ्च_१.३६॥<br>
कॊपप्रसादवस्तूनि यॆ विचिंवंति सॆवकाः।
<br>
आरॊहंति शनैः पश्चाद् धुंवंतम् अपि पार्थिवम्॥पञ्च_१.३७॥
तथा च-<br>
विद्यावताम्̣ महॆच्छानाम्̣ शिल्पविक्रमशालिनाम्।
कॊप-प्रसाद-वस्तूनि यॆ विचिंवंति सॆवकाः।<br>
सॆवाव्ड़्त्तिविदाम्̣ चैव नाश्रयः पार्थिवम्̣ विना॥पञ्च_१.३८॥
आरॊहंति शनैः पश्चाद् धुंवंतम् अपि पार्थिवम्॥पञ्च_१.३७॥<br>
यॆ जात्य्आदिमहॊत्साहान् नरॆंद्रान् नॊपयांति च।
विद्यावताम्̣ महॆच्छानाम्̣ शिल्प-विक्रम-शालिनाम्।<br>
तॆषाम् आमरणम्̣ भिक्षा प्रायश्चित्तम्̣ विनिर्मितम्॥पञ्च_१.३९॥
सॆवा-व्ड़्त्ति-विदाम्̣ चैव नाश्रयः पार्थिवम्̣ विना॥पञ्च_१.३८॥<br>
यॆ च प्राहुर् दुरात्मानॊ दुराराध्या महीभुजः।
यॆ जात्य्-आदि-महॊत्साहान् नरॆंद्रान् नॊपयांति च।<br>
प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः॥पञ्च_१.४०॥
तॆषाम् आमरणम्̣ भिक्षा प्रायश्चित्तम्̣ विनिर्मितम्॥पञ्च_१.३९॥<br>
सर्पान् व्याघ्रान् गजान् सिम्̣हान् द्ड़्ष्ट्वॊपायैर् वशीक्ड़्तान्।
यॆ च प्राहुर् दुरात्मानॊ दुराराध्या महीभुजः।<br>
राजॆति कियती मात्रा धीमताम् अप्रमादिनाम्॥पञ्च_१.४१॥
प्रमादालस्य-जाड्यानि ख्यापितानि निजानि तैः॥पञ्च_१.४०॥<br>
राजानम् ऎव सम्̣श्रित्य विद्वान् याति पराम्̣ गतिम्।
सर्पान् व्याघ्रान् गजान् सिम्̣हान् द्ड़्ष्ट्वॊपायैर् वशीक्ड़्तान्।<br>
विना मलयम् अंयत्र चंदनम्̣ न प्ररॊहति॥पञ्च_१.४२॥
राजॆति कियती मात्रा धीमताम् अप्रमादिनाम्॥पञ्च_१.४१॥<br>
धवलांय् आतपत्राणि वाजिनश् च मनॊरमाः।
राजानम् ऎव सम्̣श्रित्य विद्वान् याति पराम्̣ गतिम्।<br>
सदा मत्ताश् च मातंगाः प्रसंनॆ सति भूपतौ॥पञ्च_१.४३॥
विना मलयम् अंयत्र चंदनम्̣ न प्ररॊहति॥पञ्च_१.४२॥<br>
करटक आह अथ भवान् किम्̣ कर्तुमनाः?
धवलांय् आतपत्राणि वाजिनश् च मनॊरमाः।<br>
 
सदा मत्ताश् च मातंगाः प्रसंनॆ सति भूपतौ॥पञ्च_१.४३॥<br>
सॊ ब्रवीत् अद्यास्मत्स्वामी पिंगलकॊ भीतॊ भीतपरिवारश् च वर्ततॆ। तदैनम्̣ गत्वा भयकारणम्̣ विज्ञाय संधिविग्रहयानआसनसम्̣श्रयद्वैधीभावानाम् ऎकतमॆन सम्̣विधास्यॆ।
करटक आह- अथ भवान् किम्̣ कर्तुमनाः?<br>
 
<br>
करटक आह कथम्̣ वॆत्ति भवान् यद् भयाविष्टॊ यम्̣ स्वामी?
सॊ ब्रवीत्- अद्यास्मत्-स्वामी पिंगलकॊ भीतॊ भीत-परिवारश् च वर्ततॆ। तदैनम्̣ गत्वा भय-कारणम्̣ विज्ञाय संधि-विग्रह-यान-आसन-सम्̣श्रय-द्वैधी-भावानाम् ऎकतमॆन सम्̣विधास्यॆ।<br>
 
<br>
सॊ ब्रवीत् ज्ञॆयम्̣ किम् अत्र? यत उक्तम्̣ च
करटक आह- कथम्̣ वॆत्ति भवान् यद् भयाविष्टॊ यम्̣ स्वामी?<br>
 
<br>
उदीरितॊ र्थः पशुनापि ग्ढ़तॆ
सॊ ब्रवीत्- ज्ञॆयम्̣ किम् अत्र? यत उक्तम्̣ च-<br>
हयाश् च नागाश् च वहंति चॊदिताः।
<br>
अनुक्तम् अप्य् ऊहति पंडितॊ जनः
उदीरितॊ र्थः पशुनापि ग्ढ़तॆ<br>
परॆंगितज्ञानफ्जला हि बुढयः॥पञ्च_१.४४॥
हयाश् च नागाश् च वहंति चॊदिताः।<br>
 
अनुक्तम् अप्य् ऊहति पंडितॊ जनः<br>
तथा च मनुः (८।२६)
परॆंगित-ज्ञान-फ्जला हि बुढयः॥पञ्च_१.४४॥<br>
 
<br>
आकारैर् इंगितैर् गत्या चॆष्टया भाषणॆन च।
तथा च मनुः (८।२६)-<br>
नॆत्रवक्त्रविकारैश् च लक्ष्यतॆंतर्गतम्̣ मनः॥१.४५॥
<br>
 
आकारैर् इंगितैर् गत्या चॆष्टया भाषणॆन च।<br>
तद् अद्यैनम्̣ भयाकुलम्̣ प्राप्य स्वबुढिप्रभावॆन निर्भयम्̣ क्ड़्त्वा वशीक्ड़्त्य च निजाम्̣ साचिव्यपदवीम्̣ समासादयिष्यामि।
नॆत्र-वक्त्र-विकारैश् च लक्ष्यतॆंतर्गतम्̣ मनः॥पञ्च_१.४५॥<br>
 
<br>
करटक आह अनभिज्ञॊ भवान् सॆवाधर्मस्य। तत् कथम् ऎनम्̣ वशीकरिष्यसि?
तद् अद्यैनम्̣ भयाकुलम्̣ प्राप्य स्व-बुढि-प्रभावॆन निर्भयम्̣ क्ड़्त्वा वशीक्ड़्त्य च निजाम्̣ साचिव्य-पदवीम्̣ समासादयिष्यामि।<br>
 
<br>
सॊ ब्रवीत् कथम् अहम्̣ सॆवानभिज्ञः? मया हि तातॊत्संगॆ क्रीडताभ्यागतसाधूनाम्̣ नीतिशास्त्रम्̣ पठता यच् छ्रुतम्̣ सॆवाधर्मस्य सारम्̣ तद् ह्ड़्दि स्थापितम्। श्रूयताम्̣ तच् चॆदम्
करटक आह- अनभिज्ञॊ भवान् सॆवा-धर्मस्य। तत् कथम् ऎनम्̣ वशीकरिष्यसि?<br>
 
<br>
सुवर्णपुष्पिताम्̣ प्ड़्थ्वीम्̣ विचिंवंति नरास् त्रयः।
सॊ ब्रवीत्- कथम् अहम्̣ सॆवानभिज्ञः? मया हि तातॊत्संगॆ क्रीडताभ्यागत-साधूनाम्̣ नीति-शास्त्रम्̣ पठता यच् छ्रुतम्̣ सॆवा-धर्मस्य सारम्̣ तद् ह्ड़्दि स्थापितम्। श्रूयताम्̣ तच् चॆदम्-<br>
शूरश् च क्ड़्तविद्यश् च यश् च जानाति सॆवितुम्॥पञ्च_१.४६॥
<br>
सा सॆवा या प्रभुहिता ग्राह्या वाक्यविशॆषतः।
सुवर्ण-पुष्पिताम्̣ प्ड़्थ्वीम्̣ विचिंवंति नरास् त्रयः।<br>
आश्रयॆत् पार्थिवम्̣ विद्वाम्̣स् तद्द्वारॆणैव नांयथा॥पञ्च_१.४७॥
शूरश् च क्ड़्त-विद्यश् च यश् च जानाति सॆवितुम्॥पञ्च_१.४६॥<br>
यॊ न वॆत्ति गुणान् यस्य न तम्̣ सॆवॆत पंडितः।
सा सॆवा या प्रभु-हिता ग्राह्या वाक्य-विशॆषतः।<br>
न हि तस्मात् फलम्̣ किञ्चित् सुक्ड़्ष्टाद् ऊषराद् इव॥पञ्च_१.४८॥
आश्रयॆत् पार्थिवम्̣ विद्वाम्̣स् तद्-द्वारॆणैव नांयथा॥पञ्च_१.४७॥<br>
द्रव्यक्ड़्तिहीनॊ पि सॆव्यः सॆव्यगुणांवितः।
यॊ न वॆत्ति गुणान् यस्य न तम्̣ सॆवॆत पंडितः।<br>
भवत्य् आजीवनम्̣ तस्मात् फलम्̣ कालांतराद् अपि॥पञ्च_१.४९॥
न हि तस्मात् फलम्̣ किञ्चित् सुक्ड़्ष्टाद् ऊषराद् इव॥पञ्च_१.४८॥<br>
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।
द्रव्य-क्ड़्ति-हीनॊ पि सॆव्यः सॆव्य-गुणांवितः।<br>
न त्व् अज्ञानात्मसंपन्नाद् व्ड़्त्तिम् ईहतॆ पंडितः॥पञ्च_१.५०॥
भवत्य् आजीवनम्̣ तस्मात् फलम्̣ कालांतराद् अपि॥पञ्च_१.४९॥<br>
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।<br>
न त्व् अज्ञानात्म-संपन्नाद् व्ड़्त्तिम् ईहतॆ पंडितः॥पञ्च_१.५०॥<br>
 
==सम्बद्धानुबन्धाः==
#[[पञ्चतन्त्रम्]]
##[[पञ्चतन्त्रम् 01| कथा-मुखम्कथामुखम् १-७१७]]
##[[पञ्चतन्त्रम् 02| प्रथमम् तन्त्रम् - मित्रभेदः १-५०१५०]]
##[[पञ्चतन्त्रम् 02क| प्रथमम् तन्त्रम् - मित्रभेदः ५१-१००५११००]]
##[[पञ्चतन्त्रम् 02ख| प्रथमम् तन्त्रम् - मित्रभेदः १०१-१५०१०११५०]]
##[[पञ्चतन्त्रम् 02ग| प्रथमम् तन्त्रम् - मित्रभेदः १५१-२००१५१२००]]
##[[पञ्चतन्त्रम् 02घ| प्रथमम् तन्त्रम् - मित्रभेदः २०१-२५०२०१२५०]]
##[[पञ्चतन्त्रम् 02च| प्रथमम् तन्त्रम् - मित्रभेदः २५१-३००२५१३००]]
##[[पञ्चतन्त्रम् 02छ| प्रथमम् तन्त्रम् - मित्रभेदः ३०१-३५०३०१३५०]]
##[[पञ्चतन्त्रम् 02ज| प्रथमम् तन्त्रम् - मित्रभेदः ३५१-४००३५१४००]]
##[[पञ्चतन्त्रम् 02झ| प्रथमम् तन्त्रम् - मित्रभेदः ४०१-४५०४०१४५०]]
##[[पञ्चतन्त्रम् 02ट| प्रथमम् तन्त्रम् - मित्रभेदः ४५१-४६१४५१४६१]]
##[[पञ्चतन्त्रम् 03| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिःमित्रसंप्राप्तिः १-५०१५०]]
##[[पञ्चतन्त्रम् 03क| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिःमित्रसंप्राप्तिः ५१-१००५११००]]
##[[पञ्चतन्त्रम् 03ख| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिःमित्रसंप्राप्तिः १०१-१५०१०११५०]]
##[[पञ्चतन्त्रम् 03ग| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिःमित्रसंप्राप्तिः १५१-१९६१५११९६]]
##[[पञ्चतन्त्रम् 04| तृतीयम् तन्त्रम् - काकॊलूकीयम् १-५०१५०]]
##[[पञ्चतन्त्रम् 04क| तृतीयम् तन्त्रम् - काकॊलूकीयम् ५१-१००५११००]]
##[[पञ्चतन्त्रम् 04ख| तृतीयम् तन्त्रम् - काकॊलूकीयम् १०१-१५०१०११५०]]
##[[पञ्चतन्त्रम् 04ग| तृतीयम् तन्त्रम् - काकॊलूकीयम् १५१-२००१५१२००]]
##[[पञ्चतन्त्रम् 04घ| तृतीयम् तन्त्रम् - काकॊलूकीयम् २०१-२५०२०१२५०]]
##[[पञ्चतन्त्रम् 04च| तृतीयम् तन्त्रम् - काकॊलूकीयम् २५१-२६०२५१२६०]]
##[[पञ्चतन्त्रम् 05| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम्लब्धप्रणाशम् १-५०१५०]]
##[[पञ्चतन्त्रम् 05क| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम्लब्धप्रणाशम् ५१-८४५१८४]]
##[[पञ्चतन्त्रम् 06| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम्अपरीक्षितकारकम् १-५०१५०]]
##[[पञ्चतन्त्रम् 06क| पञ्चमम् तन्त्रम् - अपरीक्षित-कारकम्अपरीक्षितकारकम् ५१-९८५१९८]]
#[http://hi.wikipedia.org/wiki/ पंचतंत्र] (hindi wikipedia)
#[[पंचतंत्र]] (हिन्दी में)]
Line २३२ ⟶ २३०:
 
==बाहरी कडियाँ==
*[http://panchatantra.org/the-loss-of-friendsthelossoffriends.html Panchatantra (Story in English)]
[[वर्गः:Hinduism]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्