"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः॥१.१॥
 
तद् यथानुश्रूयते। अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम्। तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव। तस्य कदाचिद् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना। तत् प्रभूतेऽपि वित्तेर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति। यत उक्तं च..
 
कर्तव्याश्चेति। यत उक्तं च..
नहि तद्विद्यते किञ्चिद्यदर्थेन न सिध्यति।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२॥
Line १८ ⟶ १९:
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला।
न तत् स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥
इह लॊकॆ हि धनिनाम्̣ परॊ पि स्वजनायतॆ।
स्वजनॊ पि दरिद्राणाम्̣ सर्वदा दुर्जनायतॆ॥पञ्च_१.५॥
अर्थॆभ्यॊ पि हि व्ड़्ढॆभ्यः सम्̣व्ड़्त्तॆभ्य इतस् ततः।
प्रवर्तंतॆ क्रियाः सर्वाः पर्वतॆभ्य इवापगाः॥पञ्च_१.६॥
पूज्यतॆ यद् अपूज्यॊ पि यद् अगम्यॊ पि गम्यतॆ।
वंद्यतॆ यद् अवंद्यॊ पि स प्रभावॊ धनस्य च॥पञ्च_१.७॥
अशनाद् इंद्रियाणीव स्युः कार्याण्य् अखिलांय् अपि।
ऎतस्मात् कारणाद् वित्तम्̣ सर्वसाधनम् उच्यतॆ॥पञ्च_१.८॥
अर्थार्थी जीवलॊकॊ यम्̣ श्मशानम् अपि सॆवतॆ।
त्यक्त्वा जनयितारम्̣ स्वम्̣ निःस्वम्̣ यच्छति दूरतः॥पञ्च_१.९॥
गतवयसाम् अपि पुम्̣साम्̣ यॆषाम् अर्था भवंति तॆ तरुणाः।
अर्थॆ तु यॆ हीना व्ड़्ढास् तॆ यौवनॆपि स्युः॥पञ्च_१.१०॥
 
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स चार्थः पुरुषाणाम्̣ षड्भ्र् उपायैर् भवति भिक्षाया अंड़्पसॆवया क्ड़्षिकर्मणा विद्यॊपार्जनॆन व्यवहारॆण वणिक्कर्मणा वा। सर्वॆषाम् अपि तॆषाम्̣ वाणिज्यॆनातिरस्क्ड़्तॊ र्थलाभः स्यात्। उक्तम्̣ च यतः
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते॥१.५॥
 
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्येतस्ततस्ततः ।
क्ड़्ता भिक्षानॆकैर् वितरति अंड़्पॊ नॊचितम् अहॊ
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः॥१.६॥
 
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ।
वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च॥ १.७॥
 
अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥१.८॥
 
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः॥१.९॥
 
गतवयसामपि पुंसाम्येषामर्था भवन्ति ते तरुणाः।
अर्थो तु ये हीना वृथास्ते यौवनेपि स्युः ॥१.१०॥
 
स चार्थः पुरुषाणाम्̣पुरुषाणां षड्भ्र्षड्भिरुपायैर्भवति उपायैर् भवति भिक्षायाभिक्षया अंड़्पसॆवया क्ड़्षिकर्मणा विद्यॊपार्जनॆन व्यवहारॆण वणिक्कर्मणा वा। सर्वॆषाम् अपि तॆषाम्̣ वाणिज्यॆनातिरस्क्ड़्तॊ र्थलाभः स्यात्। उक्तम्̣ च यतः
 
क्ड़्ता भिक्षानॆकैर् वितरति अंड़्पॊ नॊचितम्नोचितम् अहॊअहो
क्ड़्षिः क्लिष्टा विद्या गुरुविनयव्ड़्त्त्यातिविषमा।
कुसीदाद् दारिद्र्यम्̣ परकरगतग्रंथिशमनान्
Line ४५ ⟶ ५२:
पण्यानाम्̣ गांधिकम्̣ पण्यम्̣ किम् अंयैः काञ्चनादिभिः।
यत्रैकॆन च यत् क्रीतम्̣ तच् छतॆन प्रदीयतॆ॥पञ्च_१.१३॥
 
निक्षॆपॆ पतितॆ हर्म्यॆ श्रॆष्ठी स्तौति स्वदॆवताम्।
निक्षॆपी म्रियतॆ तुभ्यम्̣ प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥
 
गॊष्ठिककर्मनियुक्तः श्रॆष्ठी चिंतयति चॆतसा ह्ड़्ष्टः।
वसुधा वसुसंपूर्णा मयाद्य लब्धा किम् अंयॆन॥पञ्च_१.१५॥
 
परिचितम् आगच्छंतम्̣ ग्राहकम् उत्कंठ्या विलॊकयासौ।
ह्ड़्ष्यति तद्धनलब्धॊ यद्वत् पुत्रॆण जातॆन॥पञ्च_१.१६॥
Line ५५ ⟶ ६५:
पूर्णापूर्णॆ मानॆ परिचितजनवञ्चनम्̣ तथा नित्यम्।
मिथ्याक्रयस्य कथनम्̣ प्रक्ड़्तिर् इयम्̣ स्यात् किरातानाम्॥पञ्च_१.१७॥
 
द्विगुणम्̣ त्रिगुणम्̣ वित्तम्̣ भांडक्रयविचक्षणाः।
प्राप्नुवंत्य् उद्यमाल् लॊका दूरदॆशांतरम्̣ गताः॥पञ्च_१.१८॥
 
इत्य् ऎवम्̣ संप्रधार्य मथुरागामीनि भांडांय् आदाय शुभायाम्̣ तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलव्ड़्षभ सम्̣जीवकनंदकनामानौ ग्ढ़ॊत्पन्नौ धूर्वॊढारौ स्थितौ। तयॊर् ऎकः सम्̣जीवकाभिधानॊ यमुनाकच्छम्
अवतीर्णः संपंकपूरम् आसाद्य कलितचरणॊ युगभंगम्̣ विधाय विषसाद।
 
अथ तम्̣ तद्अवस्थम् आलॊक्य वर्धमानः परम्̣ विषादम् आगमत्। तद् अर्थम्̣ च स्नॆहार्द्रह्ड़्दयस् त्रिरात्रम्̣ प्रयाणभंगम् अकरॊत्। अथ तम्̣ विषंणम् आलॊक्य साड़्थिकैर् अभिहितम् भॊः श्रॆष्ठिन्! किम् ऎवम्̣ व्ड़्षभस्य क्ड़्तॆ सिम्̣हव्याघ्रसमाकुलॆ बह्व्अपायॆस्मिन् वनॆ समस्तसार्थस् त्वया संदॆहॆ नियॊजितः। उक्तम्̣ च
 
Line ८१ ⟶ ९२:
 
अव्यापरॆषु व्यापारम्̣ यॊ नरः कर्तुम् इच्छति।
स ऎव निधनम्̣ याति कीलॊत्पाटीव वानरः॥पञ्च_१वानरः॥ १.२१॥
 
==कथा - - कीलोत्पाटिवानरकथा==
 
कस्मिम्̣श्चिन् नगराभ्याशॆ कॆनापि वणिक्पुत्रॆण तरुखंडमध्यॆ दॆवतायतनम्̣ कर्तुम् आरब्धम्। तत्र च यॆ कर्मकराः स्थापनादयः। तॆ मध्याह्नबॆलायाम् आहारार्थम्̣ नगरमध्यॆ गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣ वानरयूथम् इतश् चॆतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊ र्धस्फाटितॊ ञ्जनव्ड़्क्षदारुमयः स्तंभः खदिरकीलकॆन मध्यनिहितॆन तिष्ठति। ऎतस्मिंन् अंतरॆ तॆ वानरास् तरुशिखरप्रसादश्ड़्ंगदारुपर्यंतॆषु यथॆच्छया क्रीडितुम् आरब्धाः। ऎकश् च तॆषाम्̣ प्रत्यासन्नम्ड़्त्युश् चापल्यात् तस्मिंन् अर्धस्फॊटितस्तंभॆ उपविश्य पाणिभ्याम्̣ कीलकम्̣ सम्̣ग्ढ़्य यावद् उत्पादयितुम् आरॆभॆ तावत् तस्य स्तंभमध्यगतव्ड़्षणस्य स्वस्थानाच् चलितकीलकॆन यद् व्ड़्त्तम्̣ तत् प्राग् ऎव निवॆदितम्। अतॊ हम्̣ ब्रवीमि अव्यापारॆषु इति। आवयॊर् भक्षितशॆष आहारॊ स्त्य् ऎव। तत् किम् अनॆन व्यापारॆण। दमनक आह तत् किम्̣ भवान् आहारार्थी कॆवलम् ऎव। तन् न युक्तम्। उक्तम्̣ च
Line ९२ ⟶ १०४:
यस्मिञ् जीवंति जीवंति बहवः सॊ त्र जीवतु।
वयाम्̣सि किम्̣ न कुर्वंति चञ्च्वा स्वॊदरपूरणम्॥पञ्च_१.२३॥
 
तथा च
यज् जीव्यतॆ क्षणम् अपि प्रथितम्̣ मनुष्यैर्
Line १०९ ⟶ १२२:
किम्̣ तॆन जातु जातॆन माटुर् यौवनहारिणा।
आरॊहति न यः स्वस्य वम्̣शस्याग्रॆ ध्वजॊ यथा॥पञ्च_१.२७॥
 
परिवर्तिनि सम्̣सारॆ म्ड़्तः कॊ वा न जायतॆ।
जातस् तु गण्यतॆ सॊ त्र यः स्फुरॆच् च श्रियाधिकः॥पञ्च_१.२८॥
Line १५१ ⟶ १६५:
कॊपप्रसादवस्तूनि यॆ विचिंवंति सॆवकाः।
आरॊहंति शनैः पश्चाद् धुंवंतम् अपि पार्थिवम्॥पञ्च_१.३७॥
 
विद्यावताम्̣ महॆच्छानाम्̣ शिल्पविक्रमशालिनाम्।
सॆवाव्ड़्त्तिविदाम्̣ चैव नाश्रयः पार्थिवम्̣ विना॥पञ्च_१.३८॥
 
यॆ जात्य्आदिमहॊत्साहान् नरॆंद्रान् नॊपयांति च।
तॆषाम् आमरणम्̣ भिक्षा प्रायश्चित्तम्̣ विनिर्मितम्॥पञ्च_१.३९॥
 
यॆ च प्राहुर् दुरात्मानॊ दुराराध्या महीभुजः।
प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः॥पञ्च_१.४०॥
 
सर्पान् व्याघ्रान् गजान् सिम्̣हान् द्ड़्ष्ट्वॊपायैर् वशीक्ड़्तान्।
राजॆति कियती मात्रा धीमताम् अप्रमादिनाम्॥पञ्च_१.४१॥
 
राजानम् ऎव सम्̣श्रित्य विद्वान् याति पराम्̣ गतिम्।
विना मलयम् अंयत्र चंदनम्̣ न प्ररॊहति॥पञ्च_१.४२॥
 
धवलांय् आतपत्राणि वाजिनश् च मनॊरमाः।
सदा मत्ताश् च मातंगाः प्रसंनॆ सति भूपतौ॥पञ्च_१.४३॥
करटक आह अथ भवान् किम्̣ कर्तुमनाः?
 
करटक आह अथ भवान् किम्̣ कर्तुमनाः?
सॊ ब्रवीत् अद्यास्मत्स्वामी पिंगलकॊ भीतॊ भीतपरिवारश् च वर्ततॆ। तदैनम्̣ गत्वा भयकारणम्̣ विज्ञाय संधिविग्रहयानआसनसम्̣श्रयद्वैधीभावानाम् ऎकतमॆन सम्̣विधास्यॆ।
 
करटक आह कथम्̣ वॆत्ति भवान् यद् भयाविष्टॊ यम्̣ स्वामी?
 
सॊ ब्रवीत् ज्ञॆयम्̣ किम् अत्र? यत उक्तम्̣ च
 
Line १८९ ⟶ २०८:
सुवर्णपुष्पिताम्̣ प्ड़्थ्वीम्̣ विचिंवंति नरास् त्रयः।
शूरश् च क्ड़्तविद्यश् च यश् च जानाति सॆवितुम्॥पञ्च_१.४६॥
 
सा सॆवा या प्रभुहिता ग्राह्या वाक्यविशॆषतः।
आश्रयॆत् पार्थिवम्̣ विद्वाम्̣स् तद्द्वारॆणैव नांयथा॥पञ्च_१.४७॥
 
यॊ न वॆत्ति गुणान् यस्य न तम्̣ सॆवॆत पंडितः।
न हि तस्मात् फलम्̣ किञ्चित् सुक्ड़्ष्टाद् ऊषराद् इव॥पञ्च_१.४८॥
 
द्रव्यक्ड़्तिहीनॊ पि सॆव्यः सॆव्यगुणांवितः।
भवत्य् आजीवनम्̣ तस्मात् फलम्̣ कालांतराद् अपि॥पञ्च_१.४९॥
 
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।
न त्व् अज्ञानात्मसंपन्नाद् व्ड़्त्तिम् ईहतॆ पंडितः॥पञ्च_१.५०॥
Line २२९ ⟶ २५२:
#[[हितोपदेशम्]]
 
==बाह्यनुबन्धाः==
==बाहरी कडियाँ==
*[http://panchatantra.org/thelossoffriends.html Panchatantra (Story in English)]
[[वर्गः:Hinduism]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्