"पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/248" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|[ भाष्यम् ]}}
{{c|[ भाष्यम् ]}}


{{gap}}तत्राचार्येदेशीयो वक्ति-ननु बुद्धिनिवृत्तिरेव मोक्षः । अदर्शन
{{gap}}तत्राचार्यदेशीयो वक्ति-ननु बुद्धिनिवृत्तिरेव मोक्षः । अदर्शनकारणाभावात् बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते ।
कारणाभावात् बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते ।


{{gap}}तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥
{{gap}}तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥
पङ्क्तिः १२: पङ्क्तिः ११:
{{gap}}अत्राचार्यदेशीयः परिहारं वक्ति । आचार्यदेशीयग्रहणं पूर्वपक्षस्यासारत्वप्रख्यापनार्थम् । उद्धट्टनेनैव प्रत्युत्तरं वदामि इति ॥
{{gap}}अत्राचार्यदेशीयः परिहारं वक्ति । आचार्यदेशीयग्रहणं पूर्वपक्षस्यासारत्वप्रख्यापनार्थम् । उद्धट्टनेनैव प्रत्युत्तरं वदामि इति ॥


{{gap}}ननु बुद्धिनिवृत्तिरेव मोक्षः । कथम्? अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते, तन्निवृत्तिरेव मोक्षः । किमर्थमस्थाने विभ्रमः । प्रधानपुरुषसंयोगस्य दुःखहेतोरविद्या कारणमिति विस्तरेण प्रतिपादितम् । ततश्च दर्शनाददर्शननिवृत्युपपेत्तः पूर्वपक्षमसारं मन्यते ॥
{{gap}}ननु बुद्धिनिवृत्तिरेव मोक्षः । कथम्? अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते, तन्निवृत्तिरेव मोक्षः । किमर्थमस्थाने विभ्रमः । प्रधानपुरुषसंयोगस्य दुःखहेतोरविद्या कारणमिति विस्तरेण प्रतिपादितम् । ततश्च दर्शनाददर्शननिवृत्त्युपपत्तेः पूर्वपक्षमसारं मन्यते ॥


{{gap}}ननु चोक्तं विद्यानन्तरमेव बुद्धिर्न निवर्तत इति । उच्यते । विद्यया तावदविद्या निवर्तत एव । नात्र विभ्रमः कार्यः । तस्यां तु निवृत्तायां बुद्विनिवृत्तिश्व भवत्येव । पुनर्बुद्धिसंयोगस्याविद्याव्यतिरेकेण कारणान्तराभावातू । ततश्च बुद्धिनिवृत्तिरेव मोक्षः ॥
{{gap}}ननु चोक्तं विद्यानन्तरमेव बुद्धिर्न निवर्तत इति । उच्यते । विद्यया तावदविद्या निवर्तत एव । नात्र विभ्रमः कार्यः । तस्यां तु निवृत्तायां बुद्विनिवृत्तिश्व भवत्येव । पुनर्बुद्धिसंयोगस्याविद्याव्यतिरेकेण कारणान्तराभावातू । ततश्च बुद्धिनिवृत्तिरेव मोक्षः ॥


{{gap}}यत्तु विद्यानन्तरमेव बुद्धिर्न निवर्तत इति, तदकारणम् । कस्मात् ? निमित्तनैमितिकयोरनेकप्रकारदर्शनात् । यथा तक्षादिनिमिताः प्रासादादयस्तक्षादिषूपरतेष्वपि न निमित्तविरत्या विरमन्ति । भग्नस्य च द्रुमस्य भङ्गानन्तरमेव विशेषादर्शनात् । तथा चित्तस्यपि विमुक्तसायकवदारब्धसंस्कारापरिक्षयात्, तत्संस्कारापेक्षया कंचित्कालं दर्शनेनैवावस्थानं इति। तथा च श्रुतिः---**तस्य तावदेव चिरम् इति ॥ २४ ।।
{{gap}}यत्तु विद्यानन्तरमेव बुद्धिर्न निवर्तत इति, तदकारणम् । कस्मात् ? निमित्तनैमित्तिकयोरनेकप्रकारदर्शनात् । यथा तक्षादिनिमित्ताः प्रासादादयस्तक्षादिषूपरतेष्वपि न निमित्तविरत्या विरमन्ति । भग्नस्य च द्रुमस्य भङ्गानन्तरमेव विशेषादर्शनात् । तथा चित्तस्यपि विमुक्तसायकवदारब्धसंस्कारापरिक्षयात्, तत्संस्कारापेक्षया कंचित्कालं दर्शनेनैवावस्थानं इति। तथा च श्रुतिः---"तस्य<sup>1</sup> तावदेव चिरम्" इति ॥ २४ ।।
{{rule}}
{{rule}}
1. छान्दोश्य. उ. 6. 14-2.
1. छान्दोग्य. उ. 6. 14-2.