"पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/249" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|[ भाष्यम् ]}}
{{c|[ भाष्यम् ]}}


{{gap}}हेयं दुःख हेयकारणञ्च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्
{{gap}}हेयं दुःख हेयकारणञ्च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्---


{{c|[ सूत्रमू ]}}
{{c|[ सूत्रमू ]}}
पङ्क्तिः १३: पङ्क्तिः १३:
{{c|[ विवरणम् ]}}
{{c|[ विवरणम् ]}}


{{gap}}चत्वारो व्यूहाः प्रकृताः । तत्र हेयं दुःखं 'हेयं दुःखमनागतम्' इत्युक्तम्। रोगस्थानीय एक व्यूहो व्याख्यात इत्यर्थः । हेयकारणं च सनिमितं संयोगाख्यमुक्तम् । द्वितीयो व्यूहो रोगहेतुस्थानीयो हेयोहेतुस्त्वविद्यानिमित्तसाहितः प्रधानपुरुषसंयोग उपवर्णितः । उक्तपरिकीर्तनं च सोपपत्तिकोक्तेस्तद्विषयाकाङ्क्षानिवृत्त्यर्थम् ॥
{{gap}}चत्वारो व्यूहाः प्रकृताः । तत्र हेयं दुःखं 'हेयं दुःखमनागतम्' इत्युक्तम्। रोगस्थानीय एक व्यूहो व्याख्यात इत्यर्थः । हेयकारणं च सनिमितं संयोगाख्यमुक्तम् । द्वितीयो व्यूहो रोगहेतुस्थानीयो हेयहेतुस्त्वविद्यानिमित्तसाहितः प्रधानपुरुषसंयोग उपवर्णितः । उक्तपरिकीर्तनं च सोपपत्तिकोक्तेस्तद्विषयाकाङ्क्षानिवृत्त्यर्थम् ॥


{{gap}}अतः परं हानम् आरोग्यस्थानीयं मे क्षशास्त्रप्रयोजनं वक्तव्यम् । वक्ष्यमाणसंकीर्तनं च श्रोतृबुद्धिसमाधानार्थम् । तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥
{{gap}}अतः परं हानम् आरोग्यस्थानीयं मोक्षशास्त्रप्रयोजनं वक्तव्यम् । वक्ष्यमाणसंकीर्तनं च श्रोतृबुद्धिसमाधानार्थम् । तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥


{{gap}}तदिति पूर्वप्रकृताया अविद्यायाः प्रत्यवमर्शः । तस्यादर्शनस्य अविद्याया अभावात् बुद्धिपुरुषसंयोगस्य दुःखहेतो: अभावः आत्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् आरोग्यस्थानीयम् । तत् दृशेः कैवल्यं तदेव हानं अत्यन्तिको बन्धनोपरमः दृशेः पुरुषस्य कैवल्यम् । अस्य व्याख्यानं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः ॥
{{gap}}तदिति पूर्वप्रकृताया अविद्यायाः प्रत्यवमर्शः । तस्यादर्शनस्य अविद्याया अभावात् बुद्धिपुरुषसंयोगस्य दुःखहेतो: अभावः आत्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् आरोग्यस्थानीयम् । तत् दृशेः कैवल्यं तदेव हानं अत्यन्तिको बन्धनोपरमः दृशेः पुरुषस्य कैवल्यम् । अस्य व्याख्यानं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः ॥


{{gap}}पदार्थं व्याख्याय वाक्यार्थमिदानीं दर्शयति-दुःखकारणनिवृत्तौ
{{gap}}पदार्थं व्याख्याय वाक्यार्थमिदानीं दर्शयति-दुःखकारणनिवृत्तौ
दुःखोपरमेो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्-"स्वरूपप्रतिष्ठा
दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्---<sup>1</sup>"स्वरूपप्रतिष्ठा वा चितिशक्तिः" इति |
वा चितिशक्तिः" इति |
{{rule}}
{{rule}}
1. यो. सू षा. 4. सू. 34.
1. यो. सू. पा. 4. सू. 34.