"पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/250" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center=पातञ्जलयोगसूत्रभाष्यवि|left=२०४ }}
{{rh|center=पातञ्जलयोगसूत्रभाष्यविवरणे |left=२०४ }}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|[ भाष्यम् ]}}
{{c|[ भाष्यम् ]}}
{{gap}}अथ हानस्य कः प्राप्त्युपाय इति
{{gap}}अथ हानस्य कः प्राप्त्युपाय इति---
{{c|[ सूत्रम् ]}}
{{c|[ सूत्रम् ]}}
विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥
विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥


{{c|[ भाष्यम् ]}}
{{c|[ भाष्यम् ]}}
{{gap}}सत्वपुरुवान्यताप्रत्ययो विवेकख्यातिः । सा तु अनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते, तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति ।
{{gap}}सत्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा तु अनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते, तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति ।


{{c|[ विवरणम् ]}}
{{c|[ विवरणम् ]}}
{{gap}} ननु च अनियतविपाकस्य कर्मणः सद्भावे कर्थं हानं स्यात् ? पुनरानियतविपाककर्मणा शरीरस्यारम्भ इति । न—अभिहितप्रतिविधानत्वात् । सम्यग्दर्शनेन क्लेशबीजस्य दाहात् कर्मणामनारम्भकत्वमुक्तं दग्धबीजभावापनीततुषशलितण्डुलनिदर्शनेन ! तस्मात् न विदुषः कारणाभावाच्छरीरारम्भः ॥ २५ ॥
{{gap}} ननु च अनियतविपाकस्य कर्मणः सद्भावे कथं हानं स्यात् ? पुनरनियतविपाककर्मणा शरीरस्यारम्भ इति । न—अभिहितप्रतिविधानत्वात् । सम्यग्दर्शनेन क्लेशबीजस्य दाहात् कर्मणामनारम्भकत्वमुक्तं दग्धबीजभावापनीततुषशलितण्डुलनिदर्शनेन ! तस्मात् न विदुषः कारणाभावाच्छरीरारम्भः ॥ २५ ॥


{{gap}}उक्तस्तृतीयो व्यूहः-आरोग्यस्थानीयो हानं नाम । अधुना चतुर्थं व्यूहं भैषज्यस्थानीयमुपाचिख्यासन्नाह-हानस्य कः प्राप्त्युपायः? इति ॥
{{gap}}उक्तस्तृतीयो व्यूहः-आरोग्यस्थानीयो हानं नाम । अधुना चतुर्थं व्यूहं भैषज्यस्थानीयमुपाचिख्यासन्नाह-हानस्य कः प्राप्त्युपायः? इति ॥


{{gap}}ननु च कर्थ हानस्य प्राप्युपाय इति ? यावता नैव हानमवस्तुत्वात् प्राप्यम् ! बन्धनोपरम एव हि हानम् । नैष दोषः । यत्नसाध्यत्वादविद्यानिवृत्तेः यथा निगलभेदः । सम्यकूख्यातौ सत्यामविद्यानिवृत्तिरिति हानमवस्त्वपि प्राप्यमित्युपचर्यते |
{{gap}}ननु च कथं हानस्य प्राप्युपाय इति ? यावता नैव हानमवस्तुत्वात् प्राप्यम् ! बन्धनोपरम एव हि हानम् । नैष दोषः । यत्नसाध्यत्वादविद्यानिवृत्तेः यथा निगलभेदः । सम्यक्ख्यातौ सत्यामविद्यानिवृत्तिरिति हानमवस्त्वपि प्राप्यमित्युपचर्यते |


{{gap}}विवेकख्यातिरविप्लवा हानोपायः । का पुनर्विवेकख्यातिरित्याहसत्त्वपुरुषान्यताप्रत्ययः सत्त्वपुरुषयोः साधर्म्यवैधर्म्ययाथात्म्यावबोध इत्यर्थः । सा तु विवेकख्यातिः अनिवृत्तमिथ्याज्ञाना विप्लुवत्ते न स्थिरीभवति, न कार्यक्षमेति ॥
{{gap}}विवेकख्यातिरविप्लवा हानोपायः । का पुनर्विवेकख्यातिरित्याहसत्त्वपुरुषान्यताप्रत्ययः सत्त्वपुरुषयोः साधर्म्यवैधर्म्ययाथात्म्यावबोध इत्यर्थः । सा तु विवेकख्यातिः अनिवृत्तमिथ्याज्ञाना विप्लुवत्ते न स्थिरीभवति, न कार्यक्षमेति ॥


{{gap}}तथा चोक्तम्--"यथा हेमाविपक्कं न विराजते ।
{{gap}}तथा चोक्तम्--"यथा हेमाविपक्कं न विराजते ।
{{gap}}तथाऽपक्वकषायस्य विज्ञानं न प्रकाशते ||"
{{gap}}तथाऽपक्ककषायस्य विज्ञानं न प्रकाशते ||"
{{gap}}तथा "कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लुवः" । इति ॥
{{gap}}तथा "कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लुवः" । इति ॥


{{gap}}यदा तु मिथ्याज्ञानं दग्धबीजभावं दग्धबीजत्वादेव वन्ध्यप्रसवं कार्यारम्भाक्षमं सम्पद्यते, तदा विधूतक्लेशरजसः क्लेशा एव रजः विधूतं यस्य तद्विधूतक्लेशरजः तस्य सत्त्वस्य रागादिमलाकलङ्कितस्य पररयां वशीकारसंज्ञायां वर्तमानस्य ज्ञानप्रसादमात्रे वर्तमानस्य ! तदेवानुवदति-विवेकप्रत्ययप्रवाहः विवेकज्ञाननिरन्तरभार्वः निर्मलो भवति ॥
{{gap}}यदा तु मिथ्याज्ञानं दग्धबीजभावं दग्धबीजत्वादेव वन्ध्यप्रसवं कार्यारम्भाक्षमं सम्पद्यते, तदा विधूतक्लेशरजसः क्लेशा एव रजः विधूतं यस्य तद्विधूतक्लेशरजः तस्य सत्त्वस्य रागादिमलाकलङ्कितस्य पररयां वशीकारसंज्ञायां वर्तमानस्य ज्ञानप्रसादमात्रे वर्तमानस्य ! तदेवानुवदति-विवेकप्रत्ययप्रवाहः विवेकज्ञाननिरन्तरभावः निर्मलो भवति ॥