"ऋग्वेदः सूक्तं १०.९७" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा |
मनैनु बभ्रूणामहं शतं धामानि सप्त च ॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः |
अधाशतक्रत्वो यूयमिमं मे अगदं कर्त ॥
ओषधीः परति मोदध्वं पुष्पवतीः परसूवरीः |
अश्वािव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥
 
ओषधीरिति मातरस्तद वो देवीरुप बरुवे |
सनेयमश्वंगां वास आत्मानं तव पूरुष ॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष कर्ता |
गोभाज इत्किलासथ यत सनवथ पूरुषम ॥
यत्रौषधीः समग्मत राजानः समिताविव |
विप्रः सौच्यते भिषग रक्षोहामीवचातनः ॥
 
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम |
आवित्सिसर्वा ओषधीरस्मा अरिष्टतातये ॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते |
धनंसनिष्यन्तीनामात्मानं तव पूरुष ॥
इष्क्र्तिर्नाम वो माताथो यूयं सथ निष्क्र्तीः |
सीराःपतत्र्णी सथन यदामयति निष कर्थ ॥
 
अति विश्वाः परिष्ठा सतेन इव वरजमक्रमुः |
ओषधीःप्राचुच्यवुर्यत किं च तन्वो रपः ॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे |
आत्मायक्ष्मस्य नश्यति पुरा जीवग्र्भो यथा ॥
यस्यौषधीः परसर्पथाङगम-अञ्गं परुष-परुः |
ततोयक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥
 
साकं यक्ष्म पर पत चाषेण किकिदीविना |
साकंवातस्य धराज्या साकं नश्य निहाकया ॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत |
ताः सर्वाःसंविदाना इदं मे परावता वचः ॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः |
बर्हस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
 
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत |
अथो यमस्यपड्बीशात सर्वस्माद देवकिल्बिषात ॥
अवपतन्तीरवदन दिव ओषधयस परि |
यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः |
तासां तवमस्युत्तमारं कामाय शं हर्दे ॥
 
या ओषधीः सोमराज्ञीर्विष्ठिताः पर्थिवीमनु |
बर्हस्पतिप्रसूता अस्यै सं दत्त वीर्यम ॥
मा वो रिषत खनिता यस्मै चाहं खनामि वः |
दविपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम ॥
याश्चेदमुपश्र्ण्वन्ति याश्च दूरं परागताः |
सर्वाः संगत्य वीरुधो.अस्यै सं दत्त वीर्यम ॥
 
ओषधयः सं वदन्ते सोमेन सह राज्ञा |
यस्मै कर्णोतिब्राह्मणस्तं राजन पारयामसि ॥
तवमुत्तमास्योषधे तव वर्क्षा उपस्तयः |
उपस्तिरस्तुसो.अस्माकं यो अस्मानभिदासति ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९७" इत्यस्माद् प्रतिप्राप्तम्