"ऋग्वेदः सूक्तं १०.९७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनैनुमनै नु बभ्रूणामहं शतं धामानि सप्त च ॥१॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधाशतक्रत्वोअधा शतक्रत्वो यूयमिमं मे अगदं कर्तकृत ॥२॥
ओषधीः परतिप्रति मोदध्वं पुष्पवतीः परसूवरीःप्रसूवरीः
अश्वािवअश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥३॥
ओषधीरिति मातरस्तद वोमातरस्तद्वो देवीरुप बरुवेब्रुवे
 
सनेयमश्वंगांसनेयमश्वं गां वास आत्मानं तव पूरुष ॥४॥
ओषधीरिति मातरस्तद वो देवीरुप बरुवे ।
अश्वत्थे वो निषदनं पर्णे वो वसतिष कर्तावसतिष्कृता
सनेयमश्वंगां वास आत्मानं तव पूरुष ॥
गोभाज इत्किलासथ यतयत्सनवथ सनवथपूरुषम् पूरुषम ॥॥५॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष कर्ता ।
गोभाज इत्किलासथ यत सनवथ पूरुषम ॥
यत्रौषधीः समग्मत राजानः समिताविव ।
विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥६॥
विप्रः सौच्यते भिषग रक्षोहामीवचातनः ॥
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।
 
आवित्सिसर्वाआवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥७॥
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम ।
आवित्सिसर्वा ओषधीरस्मा अरिष्टतातये ॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनंसनिष्यन्तीनामात्मानंधनं सनिष्यन्तीनामात्मानं तव पूरुष ॥८॥
इष्क्र्तिर्नामइष्कृतिर्नाम वो माताथो यूयं सथस्थ निष्क्र्तीःनिष्कृतीः
सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥९॥
सीराःपतत्र्णी सथन यदामयति निष कर्थ ॥
अति विश्वाः परिष्ठा सतेनस्तेन इव वरजमक्रमुःव्रजमक्रमुः
 
ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥१०॥
अति विश्वाः परिष्ठा सतेन इव वरजमक्रमुः ।
ओषधीःप्राचुच्यवुर्यत किं च तन्वो रपः ॥
यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
आत्मायक्ष्मस्यआत्मा यक्ष्मस्य नश्यति पुरा जीवग्र्भोजीवगृभो यथा ॥११॥
यस्यौषधीः परसर्पथाङगम-अञ्गंप्रसर्पथाङ्गमङ्गं परुष-परुःपरुष्परुः
ततोयक्ष्मंततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥१२॥
साकं यक्ष्म परप्र पत चाषेण किकिदीविना ।
 
साकंवातस्यसाकं वातस्य धराज्याध्राज्या साकं नश्य निहाकया ॥१३॥
साकं यक्ष्म पर पत चाषेण किकिदीविना ।
साकंवातस्य धराज्या साकं नश्य निहाकया ॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
ताः सर्वाःसंविदानासर्वाः संविदाना इदं मे परावताप्रावता वचः ॥१४॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बर्हस्पतिप्रसूतास्ताबृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१५॥
 
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥१६॥
अथो यमस्यपड्बीशात सर्वस्माद देवकिल्बिषात ॥
अवपतन्तीरवदन्दिव ओषधयस्परि ।
अवपतन्तीरवदन दिव ओषधयस परि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥१७॥
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
तासां तवमस्युत्तमारंत्वमस्युत्तमारं कामाय शं हर्देहृदे ॥१८॥
या ओषधीः सोमराज्ञीर्विष्ठिताः पर्थिवीमनुपृथिवीमनु
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥१९॥
मा वो रिषत खनितारिषत्खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥२०॥
याश्चेदमुपश्र्ण्वन्तियाश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
सर्वाः संगत्य वीरुधो.अस्यैवीरुधोऽस्यै सं दत्त वीर्यमवीर्यम् ॥२१॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥२२॥
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥२३॥
 
या ओषधीः सोमराज्ञीर्विष्ठिताः पर्थिवीमनु ।
बर्हस्पतिप्रसूता अस्यै सं दत्त वीर्यम ॥
मा वो रिषत खनिता यस्मै चाहं खनामि वः ।
दविपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम ॥
याश्चेदमुपश्र्ण्वन्ति याश्च दूरं परागताः ।
सर्वाः संगत्य वीरुधो.अस्यै सं दत्त वीर्यम ॥
 
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मै कर्णोतिब्राह्मणस्तं राजन पारयामसि ॥
तवमुत्तमास्योषधे तव वर्क्षा उपस्तयः ।
उपस्तिरस्तुसो.अस्माकं यो अस्मानभिदासति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९७" इत्यस्माद् प्रतिप्राप्तम्