"पृष्ठम्:मृच्छकटिकम्.pdf/१४६" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: {{gap}}'''चेटः'''--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।] {... नवीन पृष्ठं निर्मीत अस्ती
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}'''चेटः'''--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]
{{gap}}'''चेटः'''--( सहासम् ) अले, णहि णहि । [ अरे, नहि नहि ।]


{{gap}}'''विदूषकः'''---(खगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य )
{{gap}}'''विदूषकः'''---(स्वगतम् ) किं दाणि एत्थ कहिस्सं १ । ( विचिन्त्य )
भोदु, चारुदत्तं गदुञ पुच्छिस्से । ( प्रकाशम् ) अरे, मुइस चिट्ठ ।
भोदु, चारुदत्तं गदुञ पुच्छिस्सं । ( प्रकाशम् ) अरे, मुहुत्तअं चिट्ठ ।
(चारुदत्तमुपसृत्य ) भो बअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ
(चारुदत्तमुपसृत्य ) भो बअस्स ! पुच्छिस्सं दाव, कस्सि काले चूआ
भोलेंति है। [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या-
भोलेंति ? [ किमिदानीमत्र कथयिष्यामि ।। भवतु, चारुदतं गत्वा प्रक्ष्या-
मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूवी
मि। अरे, मुहूर्तकं तिष्ठ । भो वयस्य ! प्रक्ष्यामि तावत्, कस्मिन्काले चूता
मुकुलिता भवन्ति ?।
मुकुलिता भवन्ति ?।


{{gap}}'''चारुदत्तः'''–मूख ! वसन्ते।
{{gap}}'''चारुदत्तः'''–मूर्ख ! ! वसन्ते।


{{gap}}'''विदूषकः'''-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ]
{{gap}}'''विदूषकः'''-(चेटमुपगम्य ) मुक्ख ! वसंते । [मूर्ख ! वसन्ते । ]


{{gap}}'''चेटः'''---दुदिलं दे पण्हें दइश्शं । शुशमिद्धाणं गामाणं का
{{gap}}'''चेटः'''---दुदिअं दे पण्हं दैइ । शुशमिद्धाणं गामाणं का
लक्खों कलेदि है। [द्वितीयं ते प्रश्न दास्यामि । सुसमृद्धानां ग्रामीण
लक्खों कलेदि है। [द्वितीयं ते प्रश्नं दास्यामि । सुसमृद्धानां ग्रामाणाम्
की रक्षां करोति ? ।]
का रक्षां करोति ? ।]


{{gap}}'''विदूषकः'''--अरे, रच्छा । [ अरे, रथ्यो
{{gap}}'''विदूषकः'''--अरे, रच्छा । [ अरे, रथ्या


{{gap}}'''चेटः'''-- सहासम् ) अले, णहि माहि । [ अरे, नहि नहि ।]
{{gap}}'''चेटः'''-- (सहासम् ) अले, णहि माहि । [ अरे, नहि नहि ।]


{{gap}}'''विदूषकः'''---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु,
{{gap}}'''विदूषकः'''---भोदु, संसए पडिदम्हि । ( विचिन्त्य ) भोदु,
चारुदत्तं पुणो वि पुछिस्सं । ( पुननिवृत्य चारुदत्तं तथैवोदाहरति )
चारुदत्तं पुणो वि पुछिस्सं । ( पुनर्निवृत्य चारुदत्तं तथैवोदाहरति )
{ भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।]
{ भवतु, संशये पतितोऽस्मि । भवतु चारुदत्तं पुनरपि प्रक्ष्यामि।]


{{gap}}'''चारुदत्तः'''——वयस्थ ! सेना ।
{{gap}}'''चारुदत्तः'''——वयस्य ! सेना ।


{{gap}}'''विदषकः'''-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे
{{gap}}'''विदूषकः'''-( चेटमुपगम्य ) अरे दासीए पुत्ता 1 सेणा । [अरे
दास्याःपुत्र ! सेना ।]
दास्याःपुत्र ! सेना ।]


{{gap}}'''चेटः'''---अले दुवे वि एक्का कडुअ शिग्ध भणीहि । [ अरे, हे
{{gap}}'''चेटः'''---अले दुवे वि एक्काश्शिं कडुअ शिग्धं भनाहि । [ अरे, द्वे
अप्येकस्मिन् कृत्वा शीघ्रं भण।]
अध्येकस्सिन्कृत्वा शीघ्र भण।]


{{gap}}'''विदूषकः'''–सेणीवसंते । [ सेनावसन्ते ।]
{{gap}}'''विदूषकः'''–सेणीवसंते । [ सेनावसन्ते ।]
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१४६" इत्यस्माद् प्रतिप्राप्तम्