"पृष्ठम्:मृच्छकटिकम्.pdf/१५३" इत्यस्य संस्करणे भेदः

पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३२: पङ्क्तिः ३२:
गमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ '''गर्जेति''' ॥ ३१॥ '''यदिति''' ॥ ३२ ॥
गमनं प्रति विरोधकत्वादित्याशयः ॥ ३० ॥ '''गर्जेति''' ॥ ३१॥ '''यदिति''' ॥ ३२ ॥
'''पाठा०'''-१ निरपेक्ष्य.
'''पाठा०'''-१ निरपेक्ष्य.
{{rule}}
----------
टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-',
टिप्प -1 अस्य याथार्थ्यकृते इन्द्रागच्छेति गौरावस्कन्दिन्नहल्यायै जारेति-',
'एष एवेन्द्रो एष तपति’ ( श. ना. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति ।
'एष एवेन्द्रो एष तपति’ ( श. ना. ३.३) इत्यादिशतपथब्राह्मणवचोविमर्शनमर्हति ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१५३" इत्यस्माद् प्रतिप्राप्तम्