"पृष्ठम्:मृच्छकटिकम्.pdf/१८९" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{gap}}'''चैटः'''---जाध गोणा ! जधि । [यातं गावौ ! यातम् ।]
{{gap}}'''चैटः'''---जाध गोणा ! जधि । [यातं गावौ ! यातम् ।]


{{gap}}'''आर्यका'''-(स्वगतम्)
{{gap}}'''आर्यकः'''-(स्वगतम्)


{{block center|{{bold|<poem>नरपतिपुरुषाणां दर्शनाद्धीतभीतः
{{block center|{{bold|<poem>नरपतिपुरुषाणां दर्शनाद्भीतभीतः
::सनिगडचरणत्वासावशेषापसारः ।
::सनिगड़चरणत्वासावशेषापसारः ।
अविदितमधिरूढ़ों यामि साधोस्तु याने ।
अविदितमधिरूढो यामि साधोस्तु याने ।
::पंरभृत इव नीड़े रक्षितो चार्यसीभिः ॥ ३ ॥</poem>}}}}
::परभृत इव नीडे रक्षितो वायसीभिः ॥ ३ ॥</poem>}}}}


अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तरिकमस्मात्प्रवहणादवतीर्य वृक्ष-
अहो, नगरात्सुदूरमपक्रान्तोऽस्मि; तरिकमस्मात्प्रवहणादवतीर्य वृक्ष-
वाटिकागहनं प्रविशामि ? उताहो प्रवहणखामिनं पश्यामि ? अथवा
वाटिकागहनं प्रविशामि ? उताहो प्रवहणस्वामिनं पश्यामि ? अथवा
कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्य-
कृतं वृक्षवाटिकागहनेन । अभ्युपपन्नवत्सलः खलु तत्रभवानार्य-
चारुदत्तः श्रूयते; तत्प्रत्यक्षीकृत्य गच्छामि ।
चारुदत्तः श्रूयते; तत्प्रत्यक्षीकृत्य गच्छामि ।


{{block center|{{bold|<poem>स तावदसायसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् ।
{{block center|{{bold|<poem>स तावदस्मद्व्यसनार्णवोत्थितं निरीक्ष्य साधुः समुपैति निर्वृतिम् ।
शरीरमेतद्तमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४॥</poem>}}}}
शरीरमेतद्तमीदृशीं दशां धृतं मया तस्य महात्मनो गुणैः ॥ ४॥</poem>}}}}


{{gap}}'''चेटः'''–इमं तं उजाणं, जाच उवर्शप्पामि । ( उपसृत्य ) अज्ज-
{{gap}}'''चेटः'''–इमं तं उजाणं, जाच उवर्शप्पामि । ( उपसृत्य ) अज्ज-
मित्तेअ ।। [इदं सदुद्यानम् , यावदुपसर्पमि । आर्य मैत्रेय ! ।]
मित्तेअ ।। [इदं तदुद्यानम् , यावदुपसर्पमि । आर्य मैत्रेय ! ।]


{{gap}}'''विदूषकः'''--भो ! पिअं दे णिवेदेमि । वड्माणओ मंतेदि ।
{{gap}}'''विदूषकः'''--भो ! पिअं दे णिवेदेमि । वड्ढमाणओ मंतेदि ।
अगदए वसंतसेणाए होदव्यं । [भोः ! प्रियं ते निवेदयामि । बर्धमानको
आगदए वसंतसेणाए होदव्यं । [भोः ! प्रियं ते निवेदयामि । वर्धमानको
मध्यतिआगतथा वसन्तसेनया भवितव्यम् ।]
मन्त्रयतिआगतया वसन्तसेनया भवितव्यम् ।]


{{rule}}
{{rule}}
धमें त्यककाष्ठानि तैः प्रतिद्धगमनः ॥ ३ ।। नरपतीति । सावशेषः किंचि-
धमें त्यक्तकाष्ठानि तैः प्रतिरुद्धगमनः ॥ ३ ।। नरपतीति । सावशेषः किंचि-
दवशिष्टः । को किलपक्षे नरपति पुरुषाः शाकुनिकाः । सनिगड इव सनिगडो
दवशिष्टः । कोकिलपक्षे नरपतिपुरुषाः शाकुनिकाः । सनिगड इव सनिगडो
बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकीरक्षितको किल उपमानम्
बाल्यान्मन्दगमनः । यानेऽधिरूढोऽनवस्थितः । काकस्त्रीरक्षितकोकिल उपमानम्
। ३ ।। स इति । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवणस्यस्य
'''। ३ ।। स इति''' । तस्य चारुदत्तस्य महात्मनो गुणैः । तत्प्रवणस्थस्य
टिप्प०---1 प्रातर्निशि वसन्तसेनाभ्रमेणारूढत्वादशात अर्यको यस्मिन्नीदृशे प्रवणे
टिप्प०---1 प्रातर्निशि वसन्तसेनाभ्रमेणारूढत्वादज्ञात आर्यको यस्मिन्नीदृशे प्रवहणे
तित्येवंभूतः। 2 कोकिळ: । 3 अत्र वायस्युपमानमपत्येषु योषितामति ममता
तिष्ठेत्येवंभूतः। 2 कोकिल: । 3 अत्र वायस्युपमानमपत्येषु योषितामति ममताव-
त्वाद्युक्तम् । 4 राजबन्धनरूपद्दुःखात् ।
२वायुम् । 4 राजबन्धनपाइःखात् ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१८९" इत्यस्माद् प्रतिप्राप्तम्