"अग्निपुराणम्/अध्यायः २३१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===शकुनानि===
<poem>
पुष्कर उवाच
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं ।
निवेदयन्ति शकुना देशस्य नगरस्य च ।। २३१.१ ।।
 
सर्वः पापफलो दीप्तो निर्द्दिष्टो दैवचिन्तकैः ।
शान्तः शुभफलश्चैव दैवज्ञैः समुदाहृतः ।। २३१.२ ।।
 
षट्‌प्रकारा विनिर्दिष्टाः शकुनानाञ्च दीप्तयः ।
वेलादिग्देशकरणरुतजातिविभेदतः ।। २३१.३ ।।
 
पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा ।
दिवाचरो रात्रिचरस्तथा रात्रौ दिवाचरः ।। २३१.४ ।।
 
क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु ।
धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः ।। २३१.५ ।।
 
यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ।
एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास्तथापराः ।। २३१.६ ।।
 
दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्त्तितं ।
ग्रामेऽरण्या वने ग्राम्यास्तथा निन्दितपादपः ।। २३१.७ ।।
 
देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः ।
क्रियादीप्तो विनिर्द्दिष्टः स्वजात्यनुचितक्रियः ।। २३१.८ ।।
 
रुतदीप्तश्च कथितो भिन्नभैरवनिस्वनः ।
जातिदीप्तस्तथा ज्ञेयः केवलं मांसभोजनः ।। २३१.९ ।।
 
दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर्भेदैः प्रयत्नतः ।
मिश्रैर्मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं ।। २३१.१० ।।
 
गोश्वोष्ट्रगर्द्दभश्वानः सारिका गृहगोधिका ।
चटका भासकूर्माद्याः कथिता ग्रामवासिनः ।। २३१.११ ।।
 
अजाविशुकनागेन्द्राः कोलो महिषवायसौ ।
ग्राम्यारण्या विनिर्द्दिष्टाः सर्वेऽन्ये वनगोचराः१ ।। २३१.१२ ।।
 
मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ ।
तयोर्भवति विज्ञानं नित्यंक वै रूपभेदतः ।। २३१.१३ ।।
 
गोकर्णशिखिचक्राह्वखरहारीतवायसाः ।
कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः ।। २३१.१४ ।।
 
शतघ्नचटकश्यामचासश्येनकपिञ्जलाः ।
तित्तिरिः शतपत्रञ्च कपोतश्च तथा त्रयः ।। २३१.१५ ।।
 
खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः ।
भारद्वाजश्च सारङ्ग इति ज्ञेया दिवाचराः ।। २३१.१६ ।।
 
वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः ।
लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः ।। २३१.१७ ।।
 
हंसाश्च मृगमार्जारनकुलर्क्षभुजङ्गमाः ।
वृक्कारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः ।। २३१.१८ ।।
 
श्वाविद्‌वृषभगोमायुवृककोकिलसारसाः ।
तुरङ्गकौपीननरा गोधा ह्युभयचारिणः ।। २३१.१९ ।।
 
बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः ।
जथावहा विनिर्दिष्टाः पश्चान्निधनकारिणः ।। २३१.२० ।।
 
गृहाद्‌गम्य यदा चासो व्याहरेत् पुरतः स्थितः ।
नृपावमानं वदति वामः कलहभोजने ।। २३१.२१ ।।
 
याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ ।
चौरैर्मोषमथाख्याति मयूरो भिन्ननिस्वनः ।। २३१.२२ ।।
 
प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् ।
ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः ।। २३१.२३ ।।
 
प्रतिलोमास्तथा राम खरश्च विकृतस्वनः
वामः कपिञ्जलः श्रेष्ठस्तथा दक्षिणसंस्थितः ।। २३१.२४ ।।
 
पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते ।
एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः ।। २३१.२५ ।।
 
भचवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ।
वृषाश्वजम्बुकव्याघ्राः सिंहमार्जारगर्दभाः२ ।। २३१.२६ ।।
 
वाञ्छितार्थकरा ज्ञेया दक्षइणाद्वामतो गताः ।
शिवा श्यामाननाच्छूच्छूः पिङ्गला गृहगोधिका ।। २३१.२७ ।।
 
शूकरी परपुष्टा च पुन्नामानश्च वामतः ।
स्त्रीसञ्‌ज्ञा भासकारूषकपिश्रीकर्णच्छित्कराः ।। २३१.२८ ।।
 
कपिश्रीकर्णपिप्यीका३ रुरुश्येनाश्च दक्षिणाः ।
जातोक्षाहिशशक्रोडगोधानां कीर्त्तनं शुभं ।। २३१.२९ ।।
 
ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षंयोः ।
कार्य्यकृद्‌बली शकुनः प्रस्थितस्य हि योऽन्वहं ।। २३१.३० ।।
 
भवेत्तस्य फलं वाच्यं तदेव दिवसं बुधैः ।
मत्ता भक्ष्यार्थिनो बाला वैरसक्तास्तथैव च ।। २३१.३१ ।।
 
सीमान्तमभ्यन्तरिता विज्ञेया निष्फला द्विज ।
एकद्वित्रिचतुर्भिस्तु शिवा धन्या रुतैर्भवेत् ।। २३१.३२ ।।
 
पञ्चभिश्च तथा षड्‌भिरधन्या परिकीर्त्तिता ।
सप्तभिश्च तथा धन्या निष्फला परतो भवेत् ।। २३१.३३ ।।
 
नृणां रोमाञ्चजननी वाहनानां भयप्रदा ।
ज्वालानला सूर्य्यमुखी विज्ञेया भयवर्द्धनी ।। २३१.३४ ।।
 
प्रथमं सारङ्गे दृष्टे शुभे देशे शुभं भवेत् ।
संवत्सरं मनुष्यस्य अशुभे च शुभं तथा ।। २३१.३५ ।।
 
तथाविधन्नरः पश्येत्सारङ्गं प्रथमेऽहनि ।
आत्मनश्च तथात्वेन ज्ञातव्यं वत्सरं फलं ।। २३१.३६ ।।
 
इत्यादिमहापुराणे आग्नेये शकुनानि नामैकत्रिशदधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२३१" इत्यस्माद् प्रतिप्राप्तम्