"अग्निपुराणम्/अध्यायः २३५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===प्रात्यहिकराजकर्म ।===
<poem>
पुष्कर उवाच
अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् ।
द्विमुहूर्त्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः ।। २३५.१ ।।
 
वाद्यवन्दिस्वनैर्गीतैः पश्येद् गूढास्ततो नरान् ।
विज्ञायते न ये लोकास्तदीया इति केनचित् ।। २३५.२ ।।
 
आयव्ययस्य श्रवणं ततः कार्य्यं यथाविधि ।
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् ।। २३५.३ ।।
 
स्नानं कुर्य्यान्नृपः श्चाद्दन्तधावनपूर्वकं ।
कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत् ।। २३५.४ ।।
 
वह्नौ पवित्रान् जुहुयात् तर्पयेदु दकैः पितृन् ।
दद्यात्सकाञ्चनीं धेनुं द्विजाशीर्वादसंयुतः ।। २३५.५ ।।
 
अनुलिप्तोऽलङ्कृतश्च मुखं पश्येच्च दर्पणे ।
ससुवर्णे धृते राजा श्रृणुयाद्दिवसादिकं ।। २३५.६ ।।
 
औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् ।
पश्येद् गुरुं तेन दत्ताशीर्वादोऽथ व्रजेत्सभां ।। २३६.७ ।।
 
तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस्तथा ।
प्रकृतीश्च महाभाग प्रतीहारनिवेदिताः ।। २३५.८ ।।
 
श्रुत्वेतिहासं कार्य्याणि कार्याणां कार्य्यनिर्णयम् ।
व्यवहारन्ततः पश्येन्मन्त्रं कुर्य्यात्तु मन्त्रिभिः ।। २३५.९ ।।
 
नैकेन सहितः कुर्य्यान्न कुर्य्याद्‌बहुभिः सह ।
न च मूर्खैर्न्न चानाप्तैर्गुप्तंन प्रकटं चरेत्१ ।। २३५.१० ।।
 
मन्त्रं स्वधिष्ठितं कुर्य्याद्येन राष्ट्रं न बाधते ।
आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता२ ।। २३५.११ ।।
 
आकारैरिङ्गितैः प्राज्ञा मन्त्रं गृह्णन्ति पण्डिताः ।
सांवत्सराणां वैद्यानां मन्त्रिणां वचनेरतः ।। २३५.१२ ।।
 
राजा विभूतिमाप्नोति३ धारयन्ति नृपं हि ते ।
मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके ।। २३५.१३ ।।
 
निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितम् ।
हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान् ।। २३५.१४ ।।
 
भूषितो भोजनङ्कुर्य्याद् दानाद्यैः सुपरीक्षितं ।
भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः४ ।। २३५.१५ ।।
 
शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं ।
अन्वास्य पश्चिमां सन्ध्यां कार्य्याणि च विचिन्त्य तु ।। २३५.१६ ।।
 
चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् ।
वाद्यगीतैरक्षितोऽन्यैरेवन्नित्यञ्चरेन्नृपः ।। २३५.१७ ।।
 
इत्यादिमहापुराणे आग्नेये आजस्रिकं नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२३५" इत्यस्माद् प्रतिप्राप्तम्