"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.4 चतुर्थप्रपाठकः/1.1.4.9 नवमी दशतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |
<tr><td><p> विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |<BR>क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं || ३७० || <td> १अ <BR> १छ् </p></tr>
 
<tr><td><p> श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः |<BR>उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः || ३७१ || <td> २अ <BR> २छ् </p></tr>
उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः || ३७१ ||
 
<tr><td><p> समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम्<BR>स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् ||३७२ || <td> ३अ <BR> ३छ् </p></tr>
स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् ||३७२ ||
 
इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो |
<tr><td><p> इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो |<BR>न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः || ३७३ || <td> ४अ <BR> ४छ् </p></tr>
 
<tr><td><p> चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत |<BR>वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे || ३७४ || <td> ५अ <BR> ५छ् </p></tr>
वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे || ३७४ ||
 
<tr><td><p> अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत |<BR>परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये || ३७५ || <td> ६अ <BR> ६छ् </p></tr>
परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये || ३७५ ||
 
<tr><td><p> अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवं |<BR>यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत || ३७६ || <td> ७अ <BR> ७छ् </p></tr>
यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत || ३७६ ||
 
त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते |
<tr><td><p> त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते |<BR>अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः || ३७७ || <td> ८अ <BR> ८छ् </p></tr>
सौभरम्
 
<tr><td><p> घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा |<BR>द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा || ३७८ || <td> ९अ <BR> ९छ् </p></tr>
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा || ३७८ ||
 
उभे यदिन्द्र रोदसी आपप्राथोषा इव |
महान्तं त्वा महीनां सम्राजं चर्षणीनां |
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||३७९ ||
 
<tr><td><p> प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना |<BR>अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि || ३८० || <td> ११अ <BR> ११छ् </p></tr>
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि || ३८० ||
</span></poem>
<table>
<tr><td><p> विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे |<BR>क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनं || ३७० || <td> १अ <BR> १छ् </p></tr>
<tr><td><p> श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्दस्युं नर्यं विवेरपः |<BR>उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः || ३७१ || <td> २अ <BR> २छ् </p></tr>
<tr><td><p> समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम्<BR>स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् ||३७२ || <td> ३अ <BR> ३छ् </p></tr>
<tr><td><p> इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो |<BR>न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः || ३७३ || <td> ४अ <BR> ४छ् </p></tr>
<tr><td><p> चर्षणीधृतं मघवानमुक्थ्या३मिन्द्रं गिरो बृहतीरभ्यनूषत |<BR>वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे || ३७४ || <td> ५अ <BR> ५छ् </p></tr>
<tr><td><p> अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत |<BR>परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये || ३७५ || <td> ६अ <BR> ६छ् </p></tr>
<tr><td><p> अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवं |<BR>यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत || ३७६ || <td> ७अ <BR> ७छ् </p></tr>
<tr><td><p> त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते |<BR>अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः || ३७७ || <td> ८अ <BR> ८छ् </p></tr>
<tr><td><p> घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा |<BR>द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा || ३७८ || <td> ९अ <BR> ९छ् </p></tr>
<tr><td><p> उभे यदिन्द्र रोदसी आपप्राथोषा इव |<BR>महान्तं त्वा महीनां सम्राजं चर्षणीनां |<BR>देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ||३७९ || <td> १०अ <BR> १०छ् <br>१०ए </p></tr>
<tr><td><p> प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना |<BR>अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि || ३८० || <td> ११अ <BR> ११छ् </p></tr>
</table>