"ऋग्वेदः सूक्तं १०.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३२:
 
{{सायणभाष्यम्|
‘आग्निं न' इत्यष्टर्चं पञ्चमं सूक्तमास्तारपङ्क्तिच्छन्दस्कम् । आद्यौ गायत्रौ पादौ ततो द्वौ जागतौ सास्तापङ्क्तिःसास्तारपङ्क्तिः । ऋषिदेवते पूर्ववत् । तथा चानुक्रान्तम्----’आग्निं नाष्टावास्तारपाङ्क्तम्' इति । पृष्ठ्यस्य चतुर्थेऽहनि ‘आग्निं न स्ववृक्तिभिरित्याज्यम्' (आश्व. श्रौ, ७. ११) इति । महाव्रत आग्निमारुते यावतीष्वृक्ष्विळान्दं साम स्तुवीरन् तदानीमादितस्तावत्य ऋचोऽनुरूपार्थाः । सूत्रितं च-’यदीळान्दं भूयसीषु चेत् स्तुवीरन्नाग्निं न स्ववृक्तिभिरिति तावतीनुरूपः' (ऐ. आ. [https://sa.wikisource.org/s/ixj ५. ३. २]) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२१" इत्यस्माद् प्रतिप्राप्तम्