"ऋग्वेदः सूक्तं १०.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १५८:
{{टिप्पणी|
तद्यच्चतुर्थमहर्न्यूङ्खयन्त्यन्नमेव तत्प्रजनयन्त्यन्नाद्यस्य प्रजात्यै तस्माच्चतुर्थमहर्जातवद्भवति ....यदयं लोकोऽभ्युदितो यज्जातवद्यद्धववद्यच्छुक्रवद्यद्वाचो रूपं यद्वैमदं यद्विरिफितं यद्विच्छन्दा यदूनातिरिक्तं यद्वैराजं यदानुष्टुभं यत्करिष्यद्यत्प्रथमस्याह्नो रूपमेतानि वै चतुर्थस्याह्नो रूपाण्याग्निं न स्ववृक्तिभिरिति चतुर्थस्याह्न आज्यं भवति वैमदं विरिफितं विरिफितस्य ऋषेश्चतुर्थेऽहनि चतुर्थस्याह्नो रूपम - ऐ.ब्रा. [https://sa.wikisource.org/s/w1f ५.४]
 
 
१०.२१.१ आग्निं न स्ववृ॑क्तिभि॒र्होता॑रं त्वा वृणीमहे । य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे॑ शी॒रं पा॑व॒कशो॑चिषं॒ विव॑क्षसे ॥१
Line १६६ ⟶ १६७:
 
यदा बर्हिषः स्तीर्णनं भविष्यति, तदा मदस्य, आनन्दस्य अपि जननं भविष्यति। यावत् बर्हिषः छेदनस्य निर्देशं अस्ति, तावत् साधना शुष्का भवति। एकः [https://sa.wikisource.org/s/1zh7 और्ध्वसद्मनम्] संज्ञकः सामः अस्ति यस्य निधनं अनेन प्रकारेण भवति - सुवृक्तिभिर्नृमादनंभरेऽ२षुवाऽ१। जैमिनीयब्राह्मण [https://sa.wikisource.org/s/ehu १.२१८] मध्ये कथनमस्ति - सुवृक्तिभिः इति वा अयं लोकः नृमादनम् इत्य् अन्तरिक्षं भरेष्व् आ इत्य् असौ।
 
 
 
[http://puraana.tripod.com/pur_index30/suvrikti.htm सुवृक्ति उपरि संदर्भाः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२१" इत्यस्माद् प्रतिप्राप्तम्