"ऐतरेय आरण्यकम्/आरण्यक ५/अध्यायः ३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १४:
5.3.2
 
मूर्धा लोकानामसि वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः संवेशश्चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम् । इन्द्रः कर्माक्षितममृतं व्योम । ऋतं सत्यं विजिग्यानं विवाचनमन्तो वाचो विभुः सर्वस्मादुत्तरं ज्योतिरूधरप्रतिवादः पूर्वं सर्वं वाक्परागर्वाक्सप्रु सलिलं धेनु पिन्वति । चक्षुः श्रोत्रं प्राणः सत्यसंमितं वाक्प्रभूतं मनसो विभूतं हृदयोग्रं ब्राह्मणभर्तृमन्नशुभे वर्षपवित्रं गोभगं पृथिव्युपरं वरुणवय्वितमं तपस्तन्विन्द्रज्येष्ठं सहस्रधारमयुताक्षरममृतं दुहानम्, इति । एतास्त उक्थ भूतय एता वाचो विभूतयः । ताभिर्म इह धुक्ष्वामृतस्य श्रियं महीम्, इति । प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम् । तेनाहं विश्वमाप्यासं सर्वान्तामान्दुहां महत्, इति । भूर्भुवः स्वस्त्रयो वेदोऽसि । ब्रह्म प्रजां मे धुक्ष्व, इति । आयुः प्राणं मे धुक्ष्व । पशून्विशं मे धुक्ष्व । श्रियं यशो मे धुक्ष्व । लोकं ब्रह्मवर्चसमभयं यज्ञसमृद्धिं मे धुक्ष्व, इति । इति वाचयत्यध्वर्युमबुद्धं चेदस्य भवति, इति । ओमुक्थशा यज सोमस्येतीज्यायै संप्रेषितो ये यजामह इत्यागूर्य नित्ययैव यजति व्यवान्येवानुवषट्करोति, इति । उक्तं वषटकारानुमन्त्रणम्, इति । आहरत्यध्वर्युरुक्थपात्रमतिग्राह्याश्चमसांश्च, इति ।। भक्षं प्रतिख्याय होता प्राङ्प्रेङ्खादवरोहति, इति । अथैतं प्रेङ्खं प्रत्यञ्चमवबध्नन्ति यथा शंसितारं भक्षयिष्यन्तं नोपहनिष्यसीति, इति । प्रेङ्खस्य ह्यायतनमासीनो होता भक्षयति, इति । अथैतदुक्थपात्रं होतोपसृष्टेन जपेन भक्षयति । वाग्देवी सोमस्य तृप्यतु । सोमो मे राजाऽऽयुःप्राणाय वर्षतु । स मे प्राणः सर्वमायुर्दुहां महत्, इति । उत्तमादाभिप्लविकात्तृतीयसवनमन्यद्वैश्वदेवान्निविद्धानादस्य वामस्य पलितस्य होतुरिति सलिलस्य दैर्घतमस एकचत्वारिंशतमानोभद्रीयं च तस्य स्थान ऐकाहिकौ वैश्वदेवस्य प्रतिपदनुचरौ, इति । च्यवेत चेद्यज्ञायज्ञीयमग्ने तव श्रवो वय इति षट्स्तोत्रियानुरूपौ [https://sa.wikisource.org/s/20kk यदीलान्दं] भूयसीषु चेत्स्तुवीरन्नाऽग्निं न स्ववृक्तिभिरिति (ऋ. [[ऋग्वेदः सूक्तं १०.२१|१०.२१.१]]) तावतीरनुरूपः, इति । संपन्नं महाव्रतं संतिष्ठत इदमहरग्निष्टोमो यथाकालमवभृथं प्रेङ्खं हरेयुः संदहेयुर्बृसीः, इति ।। इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये द्वितीयः खण्डः ।। २ ।। ( १३)
 
5.3.3