"ऋग्वेदः सूक्तं १०.९९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कं नश्चित्रमिषण्यसि चिकित्वानचिकित्वान्पृथुग्मानं पर्थुग्मानंवाश्रं वाश्रंवाव्र्धध्यैवावृधध्यै
कत तस्यकत्तस्य दातु शवसो वयुष्टौव्युष्टौ तक्षद्वज्रं वर्त्रतुरमपिन्वतवृत्रतुरमपिन्वत् ॥१॥
स हि दयुताद्युता विद्युता वेति साम पर्थुंपृथुं योनिमसुरत्वाससादयोनिमसुरत्वा ससाद
स सनीळेभिः परसहानोप्रसहानो अस्य भरातुर्नभ्रातुर्न रतेसप्तथस्यऋते सप्तथस्य मायाः ॥२॥
स वाजं यातापदुष्पदा यन सवर्षातायन्स्वर्षाता परि षदत्सनिष्यनषदत्सनिष्यन्
अनर्वा यच्छतदुरस्य वेदो घनञ्छिश्नदेवानभिघ्नञ्छिश्नदेवाँ अभि वर्पसा भूतभूत् ॥३॥
स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः ।
अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥४॥
स रुद्रेभिरशस्तवार रभ्वाऋभ्वा हित्वी गयमारेवद्यागातगयमारेअवद्य आगात्
वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायनअन्नमभीत्यारोदयन्मुषायन् ॥५॥
स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् ।
अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोग्रया हन् ॥६॥
स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् ।
स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥७॥
सो अभ्रियो न यवस उदन्यन कषयायउदन्यन्क्षयाय गातुं विदन नोविदन्नो अस्मे ।
उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् ॥८॥
वराधतःव्राधतः शवसानेभिरस्य कुत्साय शुष्णं कर्पणेपरादातकृपणे परादात्
अयं कविमनयच्छस्यमानमत्कं वोयो अस्यसनितोतअस्य नर्णामसनितोत नृणाम् ॥९॥
अयं दशस्यन नर्येभिरस्यदशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो नमायीन मायी
अयं कनीन रतुपाऋतुपा अवेद्यमिमीताररुं यश्चतुष्पातयश्चतुष्पात् ॥१०॥
अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः ।
सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥११॥
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रमसर्पदिन्द्रम्
स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥१२॥
 
स यह्व्यो.अवनीर्गोष्वर्वा जुहोति परधन्यासु सस्रिः ।
अपादो यत्र युज्यासो.अरथा दरोण्यश्वास ईरते घर्तंवाः ॥
स रुद्रेभिरशस्तवार रभ्वा हित्वी गयमारेवद्यागात ।
वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन ॥
स इद दासं तुवीरवं पतिर्दन षळक्षन्त्रिशीर्षाणं दमन्यत ।
अस्य तरितो नवोजसा वर्धानो विपावराहमयोग्रया हन ॥
 
स दरुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानायशरुम ।
स नर्तमो नहुषो.अस्मत सुजातः पुरो.अभिनदर्हन्दस्युहत्ये ॥
सो अभ्रियो न यवस उदन्यन कषयाय गातुं विदन नो अस्मे ।
उप यत सीददिन्दुं शरीरैः शयेनो.अयोपाष्टिर्हन्तिदस्यून ॥
स वराधतः शवसानेभिरस्य कुत्साय शुष्णं कर्पणेपरादात ।
अयं कविमनयच्छस्यमानमत्कं वो अस्यसनितोत नर्णाम ॥
 
अयं दशस्यन नर्येभिरस्य दस्मो देवेभिर्वरुणो नमायी ।
अयं कनीन रतुपा अवेद्यमिमीताररुं यश्चतुष्पात ॥
अस्य सतोमेभिरौशिज रजिश्वा वरजं दरयद वर्षभेणपिप्रोः ।
सुत्वा यद यजतो दीदयद गीः पुर इयानो अभिवर्पसा भूत ॥
एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम ।
स इयानः करति सवस्तिमस्मा इषमूर्जंसुक्षितिं विश्वमाभाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९९" इत्यस्माद् प्रतिप्राप्तम्