"कलिसन्तरणोपनिषत्" इत्यस्य संस्करणे भेदः

कलिसन्तरनोपनिषत् ॐ सह नाववतु । सह नौ भुनक्तु । ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १५:
नारदः पुनः पप्रच्च्ह तन्नाम किमिति । स होवाच हिरण्यगर्भः ।
 
<poem>
\व्स्पcए*{।१५इन्}
\ह्स्पcए{।१इन्}हरे राम हरे राम राम राम हरे हरे ।
\ह्स्पcए{।१इन्}हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥
 
\ह्स्पcए{।१इन्}इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।
\ह्स्पcए{।१इन्}हरे राम हरे राम राम राम हरे हरे ।
\ह्स्पcए{।१इन्}नातः परतरोपायः सर्ववेदेषु दृश्यते ॥
 
</poem>
\ह्स्पcए{।१इन्}हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥
 
\ह्स्पcए{।१इन्}इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।
 
\ह्स्पcए{।१इन्}नातः परतरोपायः सर्ववेदेषु दृश्यते ॥
 
\व्स्पcए*{।१५इन्}
 
षोडशकलावृतस्य जीवस्यावरणविनाशनम् ।
"https://sa.wikisource.org/wiki/कलिसन्तरणोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्