"ऋग्वेदः सूक्तं १०.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥५॥
स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् ।
अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोग्रयावराहमयोअग्रया हन् ॥६॥
स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् ।
स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥७॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९९" इत्यस्माद् प्रतिप्राप्तम्