"अग्निपुराणम्/अध्यायः २५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
===दायविभागकथनम्===
अग्निरुवाच
तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्म्मप्रधाना ऋजवः पुत्रवविते दवीविवुतीः ।। २५५.१ ।।
 
अग्निरुवाच
पञ्चयज्ञक्रियायुक्ताः साक्षइणः पञ्च वा त्रयः ।
विभागञ्चेत् पिता कुर्य्यादिच्छया विभजेत् सुतान् ।
यथाजाति यथावर्ण सर्व्वे सर्व्वेषु वा स्मृताः ।। २५५.२ ।।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ।। २५६.१ ।।
 
यदी दद्यात् समानंशान् कार्य्याः पत्न्यः समांशिकाः
स्त्रीवृद्धबालकितवमत्तोन्मत्ताभिशस्तकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेन् वा ।। २५६.२ ।।
रङ्गावतारिपाषण्डिकूटकृद्विकलेन्द्रियाः ।। २५५.३ ।।
 
शक्तस्थानीहमानस्य किञ्चिद्दत्त्वा पृथक् किया ।
पतिताप्तान्नसम्बन्धिसहायरिपुतस्कराः ।
न्यूनाधिकविभक्तानां धर्म्म्यश्च चवितृना कृतः ।। २५६.३ ।।
असाक्षिणः सर्व्वसाक्षई चौर्य्यपारुष्यसाहसे ।। २५५.४ ।।
 
विभजेयुः सुताः पित्रोरूद्‌र्ध्वमृक्थमृणं समम् ।
उभयानुमतः साक्षई भवत्येकोपि धर्म्मवित ।
मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्नयः ।। २५६.४ ।।
अब्रुवन् हिनरः साक्षअयमृणं सदशबन्धकम् ।। २५५.५ ।।
 
पितृद्रव्याविनाशे न यदन्यत् समः स्मृतः ।
राज्ञा सर्वं प्रदाप्यः स्यात् षट्‌चत्वारिंशकेऽहनि ।
अनेकपितृकाणान्तु पितृतो भागकल्पना ।। २५६.५ ।।
न ददाति हि यः साक्षअयं जानन्नपि नराधमः ।। २५५.६ ।।
 
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
स कूटसाक्षइणआं पापैस्तुल्यो दण्डेन चैव हि ।
अनेकपितृकाणान्तु पितृतो भागकल्पना ।। २५६.६ ।।
साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् ।। २५५.७ ।।
 
भूर्यापिता महोपात्ता निबन्धो द्रव्यमेव ।
ये पातककृतां लोका महापातकिनां तथा ।
तत्र स्यात् सद्दशं स्वाम्यं पितुः पुत्रस्य चोभयोः ।। २५६.७ ।।
अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां ।। २५५.८ ।।
 
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
तान् सर्व्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ।
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ।। २५६.८ ।।
सुकृतं यत्त्वाया किञअचिज्जन्मान्तरशतैः कृतम् ।। २५५.९ ।।
 
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेच्च यः ।
तस्तर्वं तस्य जानीहि यं पराजयसे मृषा ।
दायादेब्यो न तद्दद्याद्विद्यया लव्धमेव च ।। २५६.९ ।।
द्वैधे बहूनां वचनं समेषु गुणइनान्तथा ।। २५५.१० ।।
 
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ।
पितुरूद्‌र्ध्वं विभजता माताप्यंशं समं हरेत् ।। २५६.१० ।।
यस्योचुः साक्षइणः सत्यां प्रतिज्ञां स जयी भवेत् ।। २५५.११।।
 
असंक्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः
भगिन्यश्च निजादंशाद्दत्वांशन्तु तुरीयकं ।। २५६.११ ।।
उक्तेपि साक्षइभिः साक्ष्ये यद्यन्ये गुणवत्तराः ।। २५५.१२ ।।
 
चतुः स्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।
द्विगुणावान्यथा ब्रयुः कूटाः स्यु पूर्वसाक्षइणः ।
क्षत्रजास्त्रिद्व्येकभागा विड्‌जास्तु द्वयेकभागिनः ।। २५६.१२ ।।
पृथक् पृथग्दण्डनीयाः कूटकृत्साक्षइणस्तथा ।। २५५.१३ ।।
 
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ।
तत् पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ।। २५६.१३ ।।
यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नते तत्तमोवृतः ।। २५५.१४ ।।
 
अपुत्रेण परक्षएत्रे नियोगोत्पादितः सुतः ।
स दाप्योष्टगुणं दण्डं ब्राह्मणन्तु विवासयेत् ।
उभयोरप्यसावृक्थी पिण्डदाता च धर्म्मतः ।। २५६.१४ ।।
वर्णिनां हि बधो यत्र तत्र साक्ष्यऽनृतं वदेत् ।। २५५.१५ ।।
 
औरसो धर्म्मपत्नीजस्तत्समः पुत्रिकासुतः ।
यः कश्चिदर्थोऽभिमतः स्वरुकच्या तु परस्परं ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ।। २५६.१५ ।।
लेख्यं तु साक्षिमत् कार्य्यं तस्मिन् धनिकपूर्वकम् ।। २५५.१६ ।।
 
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
समामासतदर्द्धाहर्न्नामजातिस्वगोत्रजैः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ।। २५६.१६ ।।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ।। २५५.१७ ।।
 
क्षतायामक्षतायां वा जातः पौनर्भवः सुतः ।
समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ।। २५६.१७ ।।
मतं मेऽमुकपुत्रस्य यदत्रोपरिलेखितं ।। २५५.१८ ।।
 
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयं कृतः ।
साक्षइणश्च स्वहस्तेन पितृनामकर्पूर्वकम् ।
दत्तात्मा तु स्वयं दत्तो गर्भे वित्तः सहोढजः ।। २५६.१८ ।।
अत्राहममुकः साक्षी लिखेयुरिति र्ते समाः ।। २५५.१९ ।।
 
उत्सृष्टो गृह्यते कयस्तु सोपविद्धो भवेत् सुतः ।
अलिपिज्ञ ऋणी यः स्याल्लेखयेत् स्वमतन्तु सः ।
पिण्डदोंऽशहरश्चैषां पूर्व्वाभावे परः परः ।। २५६.१९ ।।
साक्षी वा साक्षइणान्येन सर्वसाक्षिसमीपतः ।। २५५.२० ।।
 
सकजातीये प्रोक्तस्तनयेषु मया विधिः।
उभयाभ्यर्थिनैतन्मया ह्यमुकसूनुना ।
जातोऽपि दास्यां शूद्रस्य कामतोंऽशहरो भवेत् ।। २५६.२० ।।
लिखितं ह्यमुकेनेति लेखकोऽथान्ततो लिखेत ।। २५५.२१ ।।
 
मृते पितरि कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिकं ।
विनापि साक्षिभिर्ल्लेख्यं स्वहस्तलिखितञ्च यत् ।
तत्अभ्रातृको प्रमाणं स्मृतंहरेत् सर्वं बलोपधिकृतादृतेदुहितणां सुतादृते ।। २५५२५६.२२२१ ।।
 
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
तत्सुतो गोत्रजो बन्धुः शिष्यः सब्रह्मचारिणः ।। २५६.२२ ।।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ।। २५५.२३ ।।
 
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
देशान्तरस्थे दुर्ल्लेख्ये नष्टोन्मृष्टे हृते तथा ।
स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ।। २५६.२३ ।।
भिन्ने च्छिन्ने तथा दग्धे लेख्यमन्यत्तु कारयेत् ।। २५५.२४ ।।
 
वानप्रस्थयतिब्रह्मचारिणामृक्‌थभागिनः ।
सन्दिग्धार्थविशुद्ध्यर्थं स्वहस्तलिखितं तु यत् ।
क्रमेणाचार्य्यसच्छिष्यधर्म्मभ्रात्रेकतीर्थिनः ।। २५६.२४ ।।
युक्तिप्राप्तिक्रियाचिह्नसम्बन्धागमहेतुभिः ।। २५५.२५ ।।
 
संसृष्टिस्तु संसृष्टी सोदरस्य तु सोदरः ।
लेख्येस्य पृष्ठेऽभिलिखेत् प्रविष्टमघमर्णिनः ।
दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ।। २५६.२५ ।।
धनी चोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ।। २५५.२६ ।।
 
अन्येदर्य्यस्तु संसृष्टी नान्योदर्य्यधनं हरेत् ।
दत्वर्णं पाटयेल्लेख्यं शुद्ध्यै चान्यत्तु कारयेत् ।
असंसृष्ट्यपि चादद्यात्सोदर्य्यो नान्यमातृजः ।। २५६.२६ ।।
साक्षिमच्च भवेद्यत्तु दद्दातव्यं समाक्षिकं ।। २५५.२७ ।।
 
पतितस्तत्सुतः क्लीवः पङ्गुरु जडः ।
तुलाग्न्यापो विषं कोषो दिव्यानीह विशुद्धये ।
अन्धोऽचिकित्स्यरोगाद्या भर्त्तव्यास्तु निरंशकाः ।। २५६.२७ ।।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ।। २५५.२८ ।।
 
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।
रुच्या वान्यतरः कुर्य्यादितरो वर्त्तयेच्छिरः ।
सुताश्चैषां प्रभर्त्तव्या यावद्वै भर्त्तृसात्कृतः ।। २५६.२८ ।।
विनापि शीर्षकात् कुर्य्यान्नृपद्रोहेऽथ पातके ।। २५५.२९ ।।
 
अपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः ।
नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ।। २५६.२९ ।।
नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ।। २५५.३० ।।
 
पितृमातृपतिभ्रातृदत्तमध्यग्न्युपागतं ।
सहस्रार्थे लुलादीनि कोषमल्पेऽपि दापयेत् ।
आधिवेदनिकञ्चैव स्त्रीधनं परिकीर्त्तितं ।। २५६.३० ।।
शतार्द्धं दापयेच्छुद्धमशुद्धो दण्डभाग भवेत् ।। २५५.३१ ।।
 
बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।
सचेलस्नातमाहूय सूर्य्योदय उपोषितम् ।
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः ।। २५६.३१ ।।
कारयेत्सर्वदिव्यानि नृपब्राह्मणसन्निधौ ।। २५५.३२ ।।
 
अप्रजास्त्रीधनं भर्त्तु र्ब्राह्य्यादिषु चतुर्ष्वपि ।
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां ।
दुहितॄणां प्रसूता चेच्छ्रेषे तु पितृगामि तत् ।। २५६.३२ ।।
अग्निर्ज्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ।। २५५.३३ ।।
 
दत्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम् ।। २५६.३३ ।।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ।। २५५.३४ ।।
 
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
आदित्यचन्द्रावनिलोऽलश्च द्यौर्भूमिरापो हृदयं यमश्च ।
गृहीतं स्त्रीधनं भर्त्ता न स्त्रिये दातुमर्हति ।। २५६.३४ ।।
अहश्च रात्रिस्च उभे च सन्ध्ये धर्म्मश्च जचानाति नरस्य वृत्तम् ।। २५५.३५ ।।
 
अदिवित्तस्त्रियै दद्यादाधिवेदनिकं समम् ।
त्वं तुले सत्यधामासि पुरा देवैविनिर्मिता ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्द्धं प्रकीत्तितम् ।। २५६.३५ ।।
सत्यं वदस्व कल्याणि संशयान्मां विमोचय ।। २५५.३६ ।।
 
विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय ।
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ।। २५६.३६ ।।
शुद्धश्चेद्‌गमयोद्‌र्ध्वम्मां तुलामित्यभिमन्त्रयेत् ।। २५५.३७ ।।
 
इत्यादिमहापुराणे आग्नेये दायविभागो नाम षट्‌पञ्चाशदधिकद्विशततमोऽध्यायः ॥
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ।। २५५.३८ ।।
 
त्वमेव सर्वभूतानामन्तश्चरसि पावक ।
साक्षइवत् पुण्यपापेभ्यो ब्रूहि सत्यह्करे मम ।। २५५.३९ ।।
 
तस्येत्युक्तवतो लौहं पश्चाशत्‌पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोरुभयोरपि ।। २५५.४० ।।
 
स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् ।
षोड़शङ्गुलकं क्षेयं मण्डलं तावदन्तरम् ।। २५५.४१ ।।
 
मुक्त्वाग्नि मृदितव्रीहिरदग्धः सुद्धिमाप्नुयात् ।
अन्तरा पतिते पिणअडे सन्देहे वा पुनर्हरेत् ।। २५५.४२ ।।
 
पवित्राणां पवित्र त्वं शोध्यं शोधय पावन ।
सत्येन माभिरक्षस्व वरुणेत्यभिशस्तकम् ।। २५५.४३ ।।
 
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ।
समकालमिषुं मुक्तमानीयान्यो जवी नरः ।। २५५.४४ ।।
 
यदि तस्मिन्निमग्राङ्गं पश्येच्च शुद्धिमाप्नुयात् ।
त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितं ।। २५५.४५ ।।
 
त्रायस्वास्मादभीशापात् सत्येन भव मेऽमृतम् ।
एवमुक्त्वा विषं सार्ङ्ग भक्षयेद्धिमशैलजं ।। २५५.४६ ।।
 
यस्य वेगैर्विना जीर्णं शुद्धिं तस्य विनिर्द्दिशेत् ।
देवानुग्रान् समभ्यर्च्च्य तत्‌स्नानोदकमाहरेत् ।। २५५.४७ ।।
 
संश्राव्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ।
आचतुर्द्दशमादह्नो यस्य नो राजदैविकम् ।। २५५.४८ ।।
 
व्यसनं जायते घोरं स शुद्धः स्यादसंशयम् ।
सत्यवाहनशश्त्राणि गोवीजकनकानि च ।। २५५.४९ ।।
 
देवतागुरुपादाश्च इष्टापूर्त्तकृतानि च ।
इत्येते सुकराः प्रोक्ताः शपथाः स्वल्पसंशये ।। २५५.५० ।।
 
इत्यादिमहापुराणे आग्नेये दिव्यानि प्रमाणानि नाम पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५६" इत्यस्माद् प्रतिप्राप्तम्