"एकाक्षरोपनिषत्" इत्यस्य संस्करणे भेदः

एकाक्शरोपनिश्हत् एकाक्शरपदारुउढं सर्वात्मक... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
एकाक्शरोपनिश्हत्
<poem>
 
 
 
Line ९ ⟶ १०:
तेजस्विनावधिइतमस्तु मा विद्विश्हावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 
हरिः ॐ
एकाक्शरं त्वक्शरेऽत्रास्ति सोमे
Line १४ ⟶ १६:
त्वं विश्वभुउर्भुउतपतिः पुराणः
पर्जन्य एको भुवनस्य गोप्ता ॥ १॥
 
विश्वे निमग्नपदविइः कविइनां
त्वं जातवेदो भुवनस्य नाथः ।
अजातमग्रे स हिरण्यरेता
यज्ञैस्त्वमेवैकविभुः पुराणः ॥ २॥
 
प्राणः प्रसुउतिर्भुवनस्य योनि
र्व्याप्तं त्वया एकपदेन विश्वम् ।
त्वं विश्वभुउर्योनिपारः स्वगर्भे
कुमार एको विशिखः सुधन्वा ॥ ३॥
 
वितत्य बाणं तरुणार्कवर्णं
व्योमान्तरे भासि हिरण्यगर्भः ।
भासा त्वया व्योम्नि कृतः सुतार्क्श्य
स्तवं वै कुमारस्त्वमरिश्ह्टनेमिः ॥ ४॥
 
त्वं वज्रभृद्भुउतपतिस्त्वमेव ।
कामः प्रजानां निहितोऽसि सोमे ।
स्वाहा स्वधा यच्च वश्हट् करोति
रुद्रः पशुउनां गुहया निमग्नः ॥ ५॥
 
धाता विधाता पवनः सुपर्णो
विश्ह्णुर्वराहो रजनिइ रहश्च ।
भुउतं भविश्ह्यत्प्रभवः क्रियाश्च ।
कालः क्रमस्त्वं परमाक्शरं च ॥ ६॥
 
ऋचो यजुउंशि प्रसवन्ति वक्त्रा
त्सामानि सम्राड्वसुवन्तरिक्शम् ।
त्वं यज्ञनेता हुतभुग्विभुश्च
रुद्रास्तथ दैत्यगणा वसुश्च ॥ ७॥
 
स एश्ह देवोऽम्बरगश्च चक्रे
अन्येऽभ्यधिश्ह्ठेत तमो निरुन्ध्यः ।
हिरण्मयं यस्य विभाति सर्वं
व्योमान्तरे रश्मिमिवांशुनाभिः ॥ ८॥
 
स सर्ववेत्ता भुवनस्य गोप्ता
ताभिः प्रजानां निहिता जनानाम् ।
प्रोता त्वमोता विचितिः क्रमाणां
प्रजापतिश्च्हन्दमयो विगर्भः ॥ ९॥
 
सामैश्चिदन्तो विरजश्च बाहुउं
हिरण्मयं वेदविदां वरिश्ह्ठम् ।
यमध्वरे ब्रह्मविदः स्तुवन्ति
सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥ १०॥
 
त्वं स्त्रिइ पुमांस्त्वं च कुमार एक
स्त्वं वै कुमारिइ ह्यथ भुउस्त्वमेव ।
त्वमेव धाता वरुणश्च राजा
त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥ ११॥
 
मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्र
स्त्वश्ह्टा विश्ह्णुः सविता गोपतिस्त्वम् ।
त्वं विश्ह्णुर्भुउतानि तु त्रासि दैत्यां
स्त्वयावृतं जगदुद्भवगर्भः ॥ १२॥
 
त्वं भुउर्भुवः स्वस्त्वं हि
स्वयंभुउरथ विश्वतोमुखः ।
य एवं नित्यं वेदयते गुहाशयं
प्रभुं पुराणं सर्वभुउतं हिरण्मयम् ॥ १३॥
 
हिरण्मयं बुद्धिमतां परां गतिं
स बुद्धिमान्बुद्धिमतिइत्य तिश्ह्ठतिइत्युपनिश्हत् ॥
 
ॐ सह नाववतु सह नौ भुनक्तु ।
सह विइर्यं करवावहै ।
Line ६९ ⟶ ८५:
ॐ शान्तिः शान्तिः शान्तिः ॥
इत्येकाक्शरोपनिश्हत्समाप्ता ॥
</poem>
"https://sa.wikisource.org/wiki/एकाक्षरोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्