"आश्वलायन श्रौतसूत्रम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५६:
 
 
अथ यथेतं १ (आग्नीध्रस्य यथागतमार्गेण परावर्तनम्)
अथ यथेतं १ स्वभ्यग्रमाग्निमारुतं २ तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत् ३ अर्धर्चश इतरां ४ सन्तानमुत्तमेन वचनेन ५ वैश्वानराय पृथुपाजसे शन्नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीन्तव्यसीमापोहिष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रति प्रतीकमाह्वानमुत नोऽहिबुध्न्यः शृणोतु देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्या चित्रायुरिमं यमप्रस्तरमाहिसीद मातलीकव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परास आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानं मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । विष्णोर्नुकं वीर्याणि प्रवोचं तन्तु तन्वन् रजसोर्भानुमन् विह्येवान इन्द्रो मघवा विरप्शीति परिदध्यात् । भूमिमुपस्पृशन् ६ उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत् ७ उक्थं वाचीन्द्रा य देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः ८ २० 5.20
स्वभ्यग्रमाग्निमारुतं २
तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत् ३
अर्धर्चश इतरां ४
सन्तानमुत्तमेन वचनेन ५ (प्रणवेनोत्तरया सह सन्तानविधानम्)
अथ यथेतं १ स्वभ्यग्रमाग्निमारुतं २ तस्याद्यां पच्छ ऋगावानं पच्छःशस्या चेत् ३ अर्धर्चश इतरां ४ सन्तानमुत्तमेन वचनेन ५ वैश्वानराय पृथुपाजसे शन्नः करत्यर्वते प्रत्वक्षसः प्रतवसो यज्ञा यज्ञा वो अग्नये देवो वो द्रविणोदा इति प्रगाथौ स्तोत्रियानुरूपौ प्रतव्यसीन्तव्यसीमापोहिष्ठेति तिस्रो वियतमप उपस्पृशन्नन्वारब्धेष्वपावृतशिरस्क इदमादि प्रति प्रतीकमाह्वानमुत नोऽहिबुध्न्यः शृणोतु देवानां पत्नीरुशतीरवन्तु न इति द्वे राकामहमिति द्वे पावीरवी कन्या चित्रायुरिमं यमप्रस्तरमाहिसीद मातलीकव्यैर्यमो अङ्गिरोभिरुदीरतामवर उत्परास आहं पितॄन्त्सुविदत्राँ अवित्सीदं पितृभ्यो नमो अस्त्वद्य स्वादुष्किलायमिति चतस्रो मध्ये चाह्वानं मदामो दैव मोदामो दैवोमित्यासां प्रतिगरौ ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । यापत्येते अप्रतीता सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ । विष्णोर्नुकं वीर्याणि प्रवोचं तन्तु तन्वन् रजसोर्भानुमन् विह्येवान इन्द्रो मघवा विरप्शीति परिदध्यात् । भूमिमुपस्पृशन् ६ उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत् ७ उक्थं वाचीन्द्रा य देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः ८ २० 5.20
उत्तमेन वचनेन ध्रुवावनयनं कांक्षेत् ७
उक्थं वाचीन्द्रा य देवेभ्य आश्रुताय त्वेति शस्त्वा जपेत् । अग्ने मरुद्भिः शुभयद्भिरृक्वभिरिति याज्या । इत्यन्तोऽग्निष्टोमोऽग्निष्टोमः ८ २० 5.20
 
</span></poem>