"तुरीयातीतोपनिषत्" इत्यस्य संस्करणे भेदः

तुरीयातीतोपनिषत् ॐ तुरीयातीतोपनिषद्वेद्यं य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
{{Upanishad}}
तुरीयातीतोपनिषत्
<poem>
 
 
 
ॐ तुरीयातीतोपनिषद्वेद्यं यत्परमाक्शरम् ।
तत्तुर्यातीतचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् ॥
 
तुरीयातीतसंन्यासपरिव्राजाक्शमालिका ।
अव्यक्तैकाक्शरं पूर्णा सूर्याक्श्यध्यात्मकुण्डिका ॥
Line १० ⟶ १२:
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
 
अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का
स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं
Line ५१ ⟶ ५४:
ॐ शान्तिः शान्तिः शान्तिः ॥
इति तुरीयातीतोपनिषत्समाप्ता ॥
</poem>
"https://sa.wikisource.org/wiki/तुरीयातीतोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्