"अग्निपुराणम्/अध्यायः २६७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
===माहेश्वरस्नानलक्षकोटिहोमादयः===
===नीराजनाविधिः===
<poem>
पुष्कर उवाच
स्नानं माहेश्रं वक्ष्ये राजादेर्जयवर्द्धनम् ।
कर्म्म सांवत्सरं राज्ञां जन्मर्क्षे पूजयेच्च तं ।
दानवेन्द्राय बलये यज्जगादोशनाः पुरा ।। २६७.१ ।।
मासि मासि च संक्रान्तौ सूर्य्यसोमादिदेवताः ।। २६८.१ ।।
 
बास्करेऽनुदिते पीठे प्रातः संस्नापयेद्‌ घटैः ।
अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् ।
ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगायाय ।
शयनोत्थापने पञअचदिनं कुर्य्यात्समुत्सवम् ।। २६८.२ ।।
तद्यथा जय जय सर्वान् शत्रून् मूकय कलहविग्रहविवादेषु भञ्जय ।
ॐ मथ मथ सर्व्वपथिकान् योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्त्रांशुः
 
शुक्लः स ते रक्षतु जीवतं ।
प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
सम्बर्त्तकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः ।
शिविरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ।। २६८.३ ।।
सर्वदेवमयः सोपि तव रक्षतु जीवितं लिखि लिखि खिलि स्वाहा ।।
एवं स्नातस्तु मन्त्रेण जुहुयात्तिलतण्ड्डलम् ।। २६७.२ ।।
 
पञ्चामृतैस्तु संस्नाप्य पूजयेच्छूलपाणिनं ।
तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् ।
स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ।। २६७.३ ।।
अष्टम्यां वाद्यघोषेण तान्तु यष्टिं प्रवेशयेत् ।। २६८.४ ।।
 
स्नानं घृतेन कथितमायुष्यवर्द्धनं परम् ।
एकादश्यां सोपवासो द्वादश्यां केतुमुत्थितम् ।
गोमयेन च लक्ष्मीः स्याद् गोमूत्रेणाघमर्द्दनम् ।। २६७.४ ।।
यजेद्वस्त्रादिसंवीतं घटस्थं सुपरं शचीं ।। २६८.५ ।।
 
क्षीरेण बलबुद्धिः स्याद्दध्ना लक्षअमीविवर्द्धनं ।
वर्द्धस्वेन्द्र जितामित्र वृत्रहन् पाकशासन ।
कुशोदकेन पापान्तः वञ्चगव्येन सर्वभाक् ।। २६७.५ ।।
देव देव महाभाग त्वं हि भूमिष्ठतां गतः ।। २६८.६ ।।
 
शतमूलेन सर्वाप्तिर्गोश्रृङ्गोदकतोऽर्घजित् ।
त्वं प्रभुः शाश्वतश्चैव सर्व्वभूतहिते रतः ।
पलाशविल्वकमलकुशस्नानन्तु सर्व्वदं ।। २६७.६ ।।
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ।। २६८.७ ।।
 
वचा हरिद्रे द्वे मुस्तं स्नानं रक्षोहणं परं ।
तेकजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृतं ।
आयुष्यञ्च यशस्यञ्च धर्म्ममेधाविवर्द्धनम् ।। २६८.७ ।।
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ।। २६८.८ ।।
 
हैमाद्भिश्चैव माङ्गल्यं रूप्यताम्रोदकैस्तथा ।
आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।
रत्नोदकैस्तु विज्यः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.८ ।।
मरुद्गणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाः ।। २६८.९ ।।
 
फलाद्बिश्च तथारोग्यं धात्र्यद्भिः परमां श्रियम् ।
समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
तिलसिद्धार्थकैर्ल्लक्ष्मीः सौभाग्यञ्च प्रियङ्गुणा ।। २६८.९ ।।
प्रवर्त्तयन्तु ते तेजो जय शक्र शचीपते ।। २६८.१० ।।
 
पद्मोत्पलकदम्बैश्च श्रीर्बलं बलाद्रुमोदकैः ।
तव चापि जयान्नित्यं मम सम्पद्यतां शुभं ।
विष्णुपादोदकस्नानं सर्वस्नानेभ्य उत्तमम् ।। २६८.१० ।।
प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ।। २६८.११ ।।
 
एकाकी एककामायेत्येकोर्कं१ विधिवच्चरेत् ।
भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
अक्रन्दयति सूक्तेन प्रबध्नीयान्मणिं करे ।। २६८.११ ।।
शिवं भवतु निव्विघ्नं शाम्यन्तामीतयो भृशं ।। २६८.१२ ।।
 
कुष्ठपाठा वचा शुण्ठी शङ्खलोहादिको मणिः ।
मन्त्रेणेन्द्रं समभ्यर्च्च्य जित्नभूः स्वर्गमाप्नुयात् ।
सर्व्वेषामेव कामानामीश्वरो भगवान् हरिः ।। २६८.१२ ।।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ।। २६८.१३ ।।
 
तस्य संपूजनादेव सर्व्वान्कामान्समश्नुते ।
शुक्लपक्षे तथाष्टम्यामायुधं कार्म्मुकं ध्वजम् ।
स्नापयित्वा घृतक्षीरैः पूजयित्वा च पित्तहा ।। २६८.१३ ।।
छत्रञ्च राजलिङ्गानि शस्त्राद्यं कुसुमादिभिः ।। २६८.१४ ।।
 
पञ्चमुद्‌गबलिन्दत्वा अतिसारात् प्रमुच्यते ।
जाग्रन्निशि बलिन्दद्याद् द्वितीयेऽह्नि पुनर्यजेत् ।
पञ्चगव्येन संस्नाप्य वातव्याधिं विनाशयेत् ।। २६८.१४ ।।
भद्रकालि महाकालि दुर्गे दुर्गार्त्तिहारिणि ।। २६८.१५ ।।
 
द्विस्रेहस्नपनात् श्लेष्मरोगहा चातिपूजया ।
त्रैलोक्यविजये चण्डि मम शान्तौ जये भव ।
घृतं तैलं तथा क्षौद्रं स्नानन्तु त्रिरसं परं ।। २६८.१५ ।।
नीराजनविधिं वक्ष्ये ऐशान्याम्मन्दिरं चरेत् ।। २६८.१६ ।।
 
स्नानं घृताम्बु द्विस्नेहं समलं घृततैलकम् ।
तोरणत्रितयं तत्र गृहे देवान् यजेत् सदा ।
क्षौद्रमिक्षुरसं क्षीरं स्नानं त्रिमधुरं स्मृतम् ।। २६८.१६ ।।
चित्रान्त्यक्त्वा यदा स्वातिं सविता प्रतिपद्यते ।। २६८.१७ ।।
 
घृतमिक्षुरसं तैलं क्षौद्रञ्च त्रिरसं श्रिये ।
ततः प्रभृति कर्त्तव्यं यावत् स्वातौ रविः स्थितः ।
अनुलेपस्त्रिशुक्लस्तु कर्पूरोशीरचन्दनैः ।। २६८.१७ ।।
ब्रह्मा विष्णुश्च शम्भुश्च शक्रश्चैवानलानिलौ ।। २६८.१८ ।।
 
चन्दनागुरुकर्पूरमृगदर्पैः सकुङ्कुमैः ।
विनायकः कुमारश्च वरुणो धनदो यमः ।
पञ्चानुलेपनं विष्णोः सर्वकामफलप्रदं ।। २६८.१८ ।।
विश्वे देवा वैश्रवसो गजाश्चाष्टौ च तान् यजेत् ।। २६८.१९ ।।
 
त्रिसुगन्धञअच कर्पूरं तथा चन्दनकुङ्कुमैः ।
कुमुदैरावणौ पद्मः पुष्पदन्तश्च वामनः ।
मृगदर्पं सकर्पूरं मलयं सर्व्वकामदम् ।। २६८.१९ ।।
सुप्रतीकोऽञ्चनो नीलः पूजा कार्य्या गृहादिके ।। २६८.२० ।।
 
जातीफलं सकर्पूरं चन्दनञ्च त्रिशीतकम् ।
पुरोधा जुहुयादाज्यं समित्सिद्धार्थकं तिलाः ।
पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ।। २६८.२० ।।
कुम्बा अष्टौ पूजिताश्च तैः स्नाप्याश्वगजोत्तमाः ।। २६८.२१ ।।
 
कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्द्दिशेत् ।
अश्वाः स्नाप्या ददेत् पिण्डान् ततो हि प्रथमं गजान् ।
उत्पलं पद्मजाती च त्रिशीतं हरिपूजने ।। २६८.२१ ।।
निष्क्रामयेत्तोरणैस्तु गोपुरादि न लङ्घयेत् ।। २६८.२२ ।।
 
कुङ्कुमं रक्तपद्मानि त्रिरक्तं रक्तमुत्पलं ।
विक्रमेयुस्ततः सर्वे राजलिङ्गं गृहे यजेत् ।
वारुणे वरुणंधूपदीपादिभिः प्रार्च्य रात्रौ भूतबलिंविष्णुं ददेत्शान्तिर्भवेन्नृणां ।। २६८.२३२२ ।।
 
चतुरस्रकरे कुण्डे ब्राह्मणाश्चाष्ट षोडस ।
विशाखायां गते सूर्य्ये आश्रमे निवसेन्नृपः ।
लक्षहोमङ्कोटिहोमन्तिलाज्ययवधान्यकैः ।। २६८.२३ ।।
अलङ्कुर्य्याद्दिने नस्मिन् वाहनन्तु विशेषतः ।। २६८.२४ ।।
 
ग्रहानभ्यर्च्य गायत्र्या सर्व्वशान्तिः क्रमाद्भवेत् ।
पूजिता राजलिङ्गाश्च कर्त्तव्या नरहस्तगाः ।
हस्तिनन्तुरगं छत्रं खड्गं चापञ्च दुन्दुभिम् ।। २६८.२५ ।।
 
ध्वजं पताकां धर्म्मज्ञ कालज्ञस्त्वभिभन्त्रयेत् ।
अमिमन्त्रय ततः सर्व्वन् कुर्य्यात् कुञ्जरघूर्गतान् ।। २६८.२६ ।।
 
कुञ्जरोपरिगौ स्यातां सांवत्सरपुरोहितौ ।
मन्त्रितांश्च समारुह्य तोरणेन विनिर्गमेत् ।। २६८.२७ ।।
 
निष्क्रम्य नागमारुह्य तोरणेनाथ निर्गमेत् ।
बलिं विभज्य विधिवद्राजा कुञ्जरधूर्गतः ।। २६८.२८ ।।
 
उन्मूकानान्तु निचयमादीपितदिगन्तरं ।
राजा प्रदक्षइणं कुय्यात्त्रीन् वारान् सुसमाहितः ।। २६८.२९ ।।
 
चतुरङ्गबलोपेतः सर्वसैन्येन नादयन् ।
एवं कृत्वा गृहं गच्छेद्विसर्जितजलाञ्जलिः ।। २६८.३० ।।
 
शान्तिर्न्नीराजनाख्येयं वृद्धये रिपुमर्द्दनी ।
 
इत्यादिमहापुराणे आग्नेये नीराजनाविधिर्नामाष्टषष्ट्यधिकद्विशततमोऽध्यायः ।।
 
इत्यादिमहापुराणो आग्नेये माहेश्वरस्नानलक्षकोटिहोमादयो नाम सप्तषष्ट्यधिकद्विशततमोऽध्यायः ।
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२६७" इत्यस्माद् प्रतिप्राप्तम्