"अग्निपुराणम्/अध्यायः २७१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===वेदशाखादिकीर्त्तनम्===
<poem>
पुष्कर उवाच
सर्वानुग्राहका मन्त्राश्चतुर्वर्गप्रसाधकाः ।
ऋगथर्व तथा साम यजुः संख्या तु लक्षकं ।। २७१.१ ।।
 
भेदः साङ्‌ख्यायनश्चैक आश्वलायनो द्वितीयकः ।
शतानि दश मन्त्राणां ब्राह्मणा द्विसहस्रकं ।। २७१.२ ।।
 
ऋग्वेदो हि प्रमाणेन स्मृतो द्वैपायनादिभिः ।
एकोनद्विसहस्रन्तु मन्त्राणआं यजुषस्तथा ।। २७१.३ ।।
 
शतानि दश विप्राणां षड़शीतिश्च शारिबकाः ।
काणअवमाध्यन्दिनी संज्ञा कठी माध्यकठीतथा ।। २७१.४ ।।
 
मैत्रायणी च संज्ञा च तैत्तिरीयाभिधानिका ।
वैशम्पायनिकेत्याद्याः शाखा यजुषि संस्थिताः ।। २७१.५ ।।
 
साम्नः कौथुमसंज्ञैका द्वितीयाथर्वणायनी ।
गानान्यपि च तत्वारि वेद आरण्यकन्तथा ।। २७१.६ ।।
 
उक्‌था ऊहचतुर्थश्च मन्त्रा नवसहस्रकाः ।
सचतुःशतकाश्चैव ब्ह्मसङ्घटकाः स्मृताः ।। २७१.७ ।।
 
पञ्चविंशतिरेवात्र साममान् प्रकीर्त्तितं ।
सुमन्तुर्जाजलिश्चैव श्लोकायनिरथर्व्वके ।। २७१.८ ।।
 
शौनकः पिप्पलादश्च मुञ्जकेशादयोऽपरे ।
मन्त्राणामयुतं षष्टशतञेचोपनिषच्छतं ।। २७१.९ ।।
 
व्यासरूपी स भगवान् शाखाभेदाद्यकारयत् ।
शाखाबेदादयो विष्णुरितिहासः पुराणकं ।। २७१.१० ।।
 
प्राप्य व्यासात् पुराणादि सूतो वै लोमहर्षणः ।
सुमतिश्चाग्निवर्च्चाश्च मित्रयुः शिंशपायनः ।। २७१.११ ।।
 
कृतव्रतोथ सावर्णिः षट़शिष्यास्तस्य चाभवन्।
शांशपायनादयश्चक्रुः१ पुराणानान्तु संहिताः ।। २७१.१२ ।।
 
ब्राह्मादीनि पुराणानि हरिविद्या दशाष्ट च ।
महापुराणे ह्याग्नेये विद्यारूपो हरिः त्थितः ।। २७१.१३ ।।
 
सप्रपञ्चो निष्प्रपञ्चो मूर्त्तामुर्त्तस्वरूपधृक् ।
तं ज्ञात्वाभ्यर्च्च्य संस्तूय भुक्तिमुक्तिमवाप्नुयात् ।। २७१.१४ ।।
 
विष्णुर्जिष्णुर्भविष्णुश्च अग्निसूर्य्यादिरूपवान् ।
अग्निरूपेण देवादेर्मुखं विष्णुः परा गतिः ।। २७१.१५ ।।
 
वेदेषु सपुराणेषु यज्ञमूर्त्तिश्च गीयते ।
आग्नेयाख्यं पुराणन्तु रूपं विष्णोर्महत्तरं ।। २७१.१६ ।।
 
आग्नेयाख्यपुराणस्य कर्त्ता श्रोता जनार्दनः ।
तस्मात्पुराणमाग्नेयं सर्ववेदमयं महत् ।। २७२.१७ ।।
 
सर्वविद्यामयं पुण्यं सर्वज्ञानमयं वरम्२ ।
सर्वात्म हरिरूपं हि पठतां श्रृण्वतां नृणां ।। २७२.१८ ।।
 
विद्यार्थिनाञअच विद्यादमर्थिनां श्रीधनप्रदम्३ ।
राज्यर्थिनां राज्यदञ्च धर्म्मदं धर्मकामिनाम् ।। २७२.१९ ।।
 
स्वर्गार्थिना स्वर्गदञ्च पुत्रदं पुत्रकामिनां ।
गवादिकामिनाङ्गोदं ग्रामदं ग्रामकामिनां ।। २७२.२० ।।
 
कामार्थिनां कामदञ्च सर्वसौभाग्यसम्पदम् ।
गुणकीर्त्तिप्रदं नॄणां जयदञ्जयकामिनाम् ।। २७२.२१ ।।
 
सर्वेप्सूनां सर्वदन्तु मुक्तिदं मुक्तिकामिनां ।
पापघ्नं पापाकर्तॄणामाग्नेयं हि पुराणकम् ।। २७२.२२ ।।
 
इत्यादिमहापुराणे आग्नेये वेदशाखादिकीर्त्तनं नाम एकसप्तत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२७१" इत्यस्माद् प्रतिप्राप्तम्