"अग्निपुराणम्/अध्यायः २७४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===सोमवंशवर्णनम्===
<poem>
अग्निरुवाच
सोमवंशं प्रवक्ष्यामि पठितं पापनाशनम् ।
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ।। २७४.१ ।।
 
सोमश्चक्रे राजसूयं त्रैलोक्यं दक्षइणआन्ददौ ।
समाप्तेऽवभृथे सोमं तद्रूपालोकनेच्छवः ।। २७४.२ ।।
 
कामवाणाभितप्ताङ्ग्यो नरदेव्यः सिषेविरे ।
लक्ष्मीर्न्नारायणं त्यक्त्वा सिनीवाली च कर्द्दमम् ।। २७४.३ ।।
 
द्युतिं विभावसुन्त्यक्त्वा पुष्टिर्धातारमव्ययम् ।
प्रभा प्रभाकरन्त्यक्त्वा हविष्मन्तं कुहूः स्वयम् ।। २७४.४ ।।
 
कीर्त्तिर्जयन्तम्भर्त्तारं वसुर्म्मारीचकश्यपम् ।
धृतिस्त्यक्त्वा पतिं नन्दीं सोममेवाभजत्तदा ।। २७४.५ ।।
 
स्वकीया इव सोमोऽपि कामयामास तास्तदा ।
एवं कृतापचारस्य तासां भर्त्तृगणस्तदा ।। २७४.६ ।।
 
न शशाकापचाराय शापैः शस्त्रादिभिः पुनः ।
सप्तलोकैकनाथत्वमवाप्तस्तपसा ह्युत ।। २७४.७ ।।
 
विवभ्राम मतिस्तस्य विनयादनया हता ।
बृहस्पतेः स वै भार्य्यां तारां नाम यशस्विनीम् ।। २७४.८ ।।
 
जहार तरसा सोमो ह्यवमन्याङ्गिरःसुतम् ।
ततस्तद्‌युद्धमभवत् प्रख्यातं ताकामयम् ।। २७४.९ ।।
 
देवानां दानवानाञ्च लोकक्षयकरं महत् ।
ब्राह्मा निवार्य्योशनसन्तारामङ्गिरसे ददौ ।। २७४.१० ।।
 
तामन्तःप्रसवां दृष्ट्वा गर्भं त्यजाब्रवीद्गुरुः ।
गर्भस्त्यक्तः प्रदीप्तोऽथ प्राहाहं सोमसम्भवः ।। २७४.११ ।।
 
एवं सोमाद्‌ बुधः पुत्त्रः पुत्त्रस्तस्य पुरूरवाः ।
स्वर्गन्त्यक्त्वोर्वशी सा तं वरयामास चाप्सराः ।। २७४.१२ ।।
 
तथा सहाचरद्राजा दशवर्षाणि पञ्च च ।
पञ्च षट् सप्त चाष्टौ च दश चाष्टौ महामुने ।। २७४.१३ ।।
 
एकोऽग्निरभवत् पूर्व्वं तेन त्रेता प्रवर्त्तिता ।
पुरूरवा योगशीलो गान्धर्व्वलोकमीयिवान् ।। २७४.१४ ।।
 
आयुर्दृढायुरश्वायुर्धनायुर्धृतिमान् वसुः ।
दिविजातः शतायुश्च सुषुवे चोर्व्वशी नृपान् ।। २७४.१५ ।।
 
आयुषो नहुषः पुत्रो वृद्धशर्म्मा रजिस्तथा ।
दर्भो विपाप्मा पञ्चागन्यं रजेः पुत्रशतं ह्यभूत् ।। २७४.१६ ।।
 
राजेया इति विख्याता विष्णुदत्तवरो रजिः ।
देवासुरे रणे दैत्यानबधीत् सुरयाचितः ।। २७४.१७ ।।
 
गतायेन्द्राय पुत्रत्वं दत्वा राज्यं दिवङ्गतः ।
रजेः पुत्रैर्हृतं राज्यं शक्रस्याथ सुदुर्म्मनाः ।। २७४.१८ ।।
 
ग्रहशान्त्यादिविधिना गुरुरिन्द्राय तद्ददौ ।
मोहयित्वा रजिसुतानासंस्ते निजधर्म्मगाः ।। २७४.१९ ।।
 
नहुषस्य सुताः सप्त यतिर्य्ययातिरुत्तमः ।
उद्भवः पञ्चकश्चैव शर्य्यातिमेघपालकौ ।। २७४.२० ।।
 
यतिः कुमारभावेऽपि विष्णुं ध्यात्वा हरिं गतः ।
देवयानी सुक्रकन्या ययातेः पत्न्यऽभूत्तदा ।। २७४.२१ ।।
 
वृषपर्व्वजा सर्म्मिष्ठा ययातेः पञ्च तत्सुताः ।
यदुञ्च तुर्व्वसुञ्चैव देवयानी व्यजायत ।। २७४.२२ ।।
 
द्रुह्यञ्चानूञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्व्वणी ।
यदुः पूरुश्चाभवतान्तेषां वंशविवर्द्धनौ ।। २७४.२३ ।।
 
इत्यादिमहापुराणे आग्नेये सोमवंशवर्णनं नाम चतुःसप्तत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२७४" इत्यस्माद् प्रतिप्राप्तम्