"अग्निपुराणम्/अध्यायः २८२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===वृक्षायुर्वेदः===
<poem>
धन्वन्तरिरुवाच
वृक्षायुर्वेदमाख्यास्ये प्लक्षश्चोत्तरतः शुभः ।
प्राग्वटो याम्यतस्त्वाम्र आप्येऽश्वत्थः क्रमेण तु ।। २८२.१ ।।
 
दक्षिणां दिशमुत्पन्नाः समीपे कण्टकद्रुमाः ।
उद्यानां गृहवासे स्यात् तिलान् वाप्यथ पुष्पितान् ।। २८२.२ ।।
 
गृह्णीयाद्रोपयेद्‌वृक्षान् द्विजञ्चन्द्रं प्रपूज्य च ।
ध्रुवाणि पञ्च वायव्यं हस्तं प्राजेशवैष्णवं ।। २८२.३ ।।
 
नक्षत्राणि तथा मूलं शस्यन्ते द्रुमरोपणे ।
प्रवेशयेन्नदीवाहान् पुष्करिण्यान्तु कारयेत् ।। २८२.४ ।।
 
हस्ता मघा तथा मैत्रमाद्यं पुष्यं सवासवं ।
जलाश्यसमारम्भे वारुणञ्चोत्तरात्रयम् ।। २८२.५ ।।
 
संपूज्य वरुणं विष्णु पर्ज्जन्यं तत् समाचरेत् ।
अरिष्टाशोकपुन्नागशिरीषाः सप्रियङ्गवः ।। २८२.६ ।।
 
अशोकः कदली जम्बुस्तथा वकुलदाडिमाः ।
सायं प्रातस्तु घर्म्मर्त्तौ शीतकाले दिनान्तरे ।। २८२.७ ।।
 
वर्षारात्रौ भुवः शोषे सेक्तव्या रोपिता द्रुमाः ।
उत्तमं विंशतिर्हस्ता मध्यमं षोड़शान्तरम् ।। २८२.८ ।।
 
स्थानात् स्थानान्तरं कार्य्यं वृक्षाणां द्वादशावरं ।
विफलाः स्युर्घना वृक्षाः शस्त्रेणादौ हि शोधनम् ।। २८२.९ ।।
 
विड़ङ्गघृतपङ्गाक्तान् सेचयेच्छीतवारिणा ।
फलनाशे कुलत्थैश्च मासैर्मुद्‌गैर्यवैस्तिलैः ।। २८२.१० ।।
 
घृतशीतपयःसेकः फलपुष्पाय सर्वदा ।
आविकाजशकृच्चूर्णं यवचूर्णं तिलानि च ।। २८२.११ ।।
 
गोमांसमुदकञ्चैव सप्तरात्रं निधापयेत् ।
उत्सेकः सर्व्ववृक्षाणां फलपुष्पादिवृद्धिदः ।। २८२.१२ ।।
 
मत्स्याम्भसातु सेकेन वृद्धिर्भवति शाखिनः ।
विड़ङ्गतण्डुलोपेतं मत्स्यं मांसं हि दोहदं ।। २८२.१३ ।।
 
सर्वेषामविशेषेण वृक्षाणां रोगमर्द्दनम् ।। २८२.१४ ।।
 
इत्यादिमहापुराणे आग्नेये वृक्षायुर्वेदो नाम द्व्यशीत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८२" इत्यस्माद् प्रतिप्राप्तम्