"ऋग्वेदः सूक्तं १०.१०१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
उद बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाः |
दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवये वः ||
मन्द्रा कर्णुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वम |
इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः ||
युनक्त सीरा वि युगा तनुध्वं कर्ते योनौ वपतेह बीजम |
गिरा च शरुष्टिः शभरा असन नो नेदीय इत सर्ण्यःपक्वमेयात ||
 
सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक |
धीरादेवेषु सुम्नया ||
निराहावान कर्णोतन सं वरत्रा दधातन |
सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम ||
इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम |
उद्रिणं सिञ्चेक्षितम ||
 
परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम |
दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम ||
वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि |
पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम ||
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह |
सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः ||
 
आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः |
परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त ||
उभे धुरौ वह्निरापिब्दमानो.अन्तर्योनेव चरति दविजानिः |
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम ||
कप्र्न नरः कप्र्थमुद दधातन चोदयत खुदतवाजसातये |
निष्टिग्र्यः पुत्रमा चयावयोतय इन्द्रंसबाध इह सोमपीतये ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०१" इत्यस्माद् प्रतिप्राप्तम्