"अग्निपुराणम्/अध्यायः २८७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===गजचिकित्सा===
<poem>
पालकाप्य उवाच
गजलक्षअम चिकित्साञ्च लोमपाद वदामि ते ।
दीर्घहस्ता महोच्छ्‌वासाः प्रशस्तास्ते सहिष्णवः ।। २८७.१ ।।
 
विंशत्यष्टादशनखाः शीतकालमदाश्च ये ।
दक्षिणञ्चोन्नतन्दन्तं वृंहितं जलदोपमं ।। २८७.२ ।।
 
कर्णौ च विपुलौ येषां सूक्ष्मविन्द्वन्वितत्वचौ ।
ते धार्य्या न तथा धार्य्या वामना ये च सङ्कुशाः२ ।। २८७.३ ।।
 
हस्तिन्यः पार्श्वगर्भिण्यो ये च मूढा मतङ्गजाः ।
वर्णं सत्वं बलं रूपं कान्तिः संहननञ्जवः ।। २८७.४ ।।
 
सप्तस्थितो गजश्वेदृक् सङ्‌ग्रामेरीञ्जयेत्स च ।
कुञ्जराः परमा शोभा शिविरस्य बलस्य च ।। २८७.५ ।।
 
आयत्तं कुञ्जरैश्चैव विजयं पृथिवीक्षितां ।
पाकलेषु च सर्वेषु कर्त्तव्यमनुवासनं ।। २८७.६ ।।
 
घृततैलपरीपाकं स्थानं वातविवर्जितं ।
स्कन्धेषु च क्रिया कार्य्या तथा पालकवन्नृपाः ।। २८७.७ ।।
 
गोमूत्रं पाण्डुरोगेषु रजनीभ्यां घृतन्द्विज ।
आनाहे तैलसिक्तस्य निषेकस्तस्य शस्यते ।। २८७.८ ।।
 
लवणैः पञ्चभिर्म्मिश्रा प्रतिपानाय वारुणी ।
विडङ्गत्रिफलाव्योषसैन्धवैः कवलान् कृतान् ।। २८७.९ ।।
 
मृर्च्छासु भोजयेन्नागं क्षौद्रन्तोयञ्च पाययेत् ।
अब्यङ्ग शिरसः शुले नस्यञ्चैव प्रशस्यते ।। २८७.१० ।।
 
नागानां स्नेहपुटकः पादरोगानुपक्रमेत् ।
पश्चात् कल्ककषायेण शोधनञ्च विधीयते ।। २८७.११ ।।
 
शिखितित्तिरिलावानां पिप्पलीमरिचान्वितैः ।
रसैः सम्भोज्येन्नागं वेपथुर्यस्य जायते ।। २८७.१२ ।।
 
बालविल्वं तथा लोध्रं धातकी सितया सह ।
अतीसारविनाशाय पिण्डीं भुञ्जीत कुञ्जरः ।। २८७.१३ ।।
 
नस्यं करग्रहे देयं घृतं लवणसंयुतम् ।
मागधीनागराजाजीयवागूर्मुस्तसाधिता ।। २८७.१४ ।।
 
उत्कर्णके तु दातव्या वारहञ्च तथा रसम् ।
दशमूलकुलत्थाम्लकाकमाचीविपाचितम् ।। २८७.१५ ।।
 
तैलमूषणसंयुक्तं गलग्रहगदापहम् ।
अष्टभिर्लवणैः पिष्टैः प्रसन्नाः पाययेद्घृतम् ।। २८७.१६ ।।
 
मूत्रभङ्गेऽथ वा वीजं क्कथितं त्रपूषस्य च ।
त्वग्दोषेषु पिवेन्निम्बं वृषं वा क्कथितं द्विपः ।। २८७.१७ ।।
 
गवां मूत्रं विड़ङ्गानि कृमिकोष्ठेषु शस्यते ।
श्रृङ्गवेरकणाद्राक्षाशर्कराभिः श्रृतं पयः ।। २८७.१८ ।।
 
क्षतक्षयकरं पानं तथा मांसरसः शुभः ।
मुद्‌गोदनं व्योषयुतमरुचौ तु प्रशस्यते ।। २८७.१९ ।।
 
त्रिवृद्व्योषाग्निदन्त्यर्कश्यामाक्षीरे भपिप्पली ।
एतैर्गुल्महरः स्नेहः कृतश्चैव तथापरः ।। २८७.२० ।।
 
भेदनद्रावणाभ्यङ्गस्नेहपानानुवासनैः ।
सर्वानेव समुत्पन्नान् विद्रवान् समुपाहरेत् ।। २८७.२१ ।।
 
यष्टिकं मुद्‌गसूपेन शारदेन तथा पिवेत् ।
बालविल्वैस्तथा लेपः कटुरोगेषु शस्यते ।। २८७.२२ ।।
 
विडङ्गेन्द्रयवौ हिङ्गु सरलं रजनीद्वयम् ।
पूर्वाह्णे पाययेत् पिण्डात् पिण्डान् सर्वशूलोपशान्तये ।। २८७.२३ ।।
 
प्रधानभोजने तेषां यष्टिकब्रीहिशालयः ।
मध्यमौ यवगोधूमौ यवगोधूमौ शेषा दन्तिनि चाधमाः ।। २८७.२४ ।।
 
यवश्चैव तथैवेक्षुर्नागानां बलवर्द्धनः ।
नागानां यवसं शुष्कं तथा धातुप्रकोपणं ।। २८७.२५ ।।
 
मदक्षीणस्य नागस्य पयःपानं प्रशस्यते ।
दीपनीयैस्तथा द्रव्यैः श्रृतो मांसरसः शुभः ।। २८७.२६ ।।
 
चायसः कुक्कुरश्चोभौ काकोलूककुलो हरिः ।
भवेत् क्षौद्रेण संयुक्तः पिण्डो युद्धे महापदि४ ।। २८७.२७ ।।
 
कटुमत्स्यविड़ङ्गानि क्षारः कोषातकी पयः ।
हरिद्राचेति धूपोयं कुञ्जरस्य जयावहः ।। २८७.२८ ।।
 
पिप्पलीतण्डुलास्तैलं माध्वीकं माक्षइकम् तथा ।
नेत्रयोः परिषेकोयं दीपनीयः प्रशस्यते ।। २८७.२९ ।।
 
पुरीषञ्जतनेत्रस्तु तथा पारावतस्य च ।
क्षीरवृक्षकरीषाश्च प्रसन्नायेष्टमञ्जनं ।। २८७.३० ।।
 
अनेनाञ्जिनेत्रस्तु करोति कदनं रणे ।
उत्‌पलानि च नीलानि सुस्तन्तगरमेव च ।। २८७.३१ ।।
 
तण्डुलोदकपिष्टानि नेत्रनिर्वापनं परम् ।
नखवृद्धौ नखच्छेदस्तैलसेकश्च मास्यपि ।। २८७.३२ ।।
 
शय्यास्थानं भवेच्चास्य करीषैः पांशुभिस्तथा ।
शरन्निदाघयोः सेकः सर्पिषा च तथेष्यते ।। २८७.३३ ।।
 
इत्यादिमहापुराणे आग्नेये गजचिकित्सा नाम सप्ताशीत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८७" इत्यस्माद् प्रतिप्राप्तम्