"अग्निपुराणम्/अध्यायः २९९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===बालग्रहहरबालतन्त्रम्===
<poem>
अग्निरुवाच
बालतन्त्रं प्रवक्ष्यामि बालादिग्रहमर्द्दनं ।
अथ जातदिने वत्सं ग्रही गृह्णाति पापिनी ।। २९९.१ ।।
 
गात्रोद्वेगो निराहारो नानाग्रीवाविवर्त्तनं ।
तच्चेष्टितमिदं तत्स्यान्मातृणाञ्च बलं हरेत् ।। २९९.२ ।।
 
मत्स्यमांससुराभक्ष्यगन्धस्रग्धूपदीपकैः ।
लिम्पेच्च धातकीलोध्रमञ्जिष्ठातालचन्दनैः ।। २९९.३ ।।
 
महिषाक्षेण धूपश्च द्विरात्रे भीषणी ग्रही ।
तच्चेष्टा कासनिश्वासौ गात्रसङ्गोचनं मुहुः ।। २९९.४ ।।
 
आजमूत्रैर्लिपेत् कृष्णासेव्यापामार्गचन्दनैः ।
गोश्रृङ्गदन्तकेशैश्च धूपयेत् पूर्ववद्वलिः ।। २९९.५ ।।
 
ग्रही त्रिरात्रे घण्ठाली तच्चेष्टा क्रन्दनं मुहुः ।
जृम्भणं स्वनितन्त्रासो गात्रोद्वेगमरोचनं ।। २९९.६ ।।
 
केशराञ्जनगोहस्तिदन्तं साजपयो लिपेत् ।
नखराजीविल्वदलैर्धूपयेच्च बलिं हरेत् ।। २९९.७ ।।
 
ग्रही चतुर्थी काकोली गात्रोद्वेगप्ररोचनं ।
फेनोद्‌ग्णरो दिशो द़तकेशेन धूपयेत् ।। २९९.८ ।।
 
गजदन्ताहिनिर्म्मोकवाजिमूत्रप्रलेपनं ।
सराजीनिम्बपत्रेण धूतकेशेन धूतकेशेन धूपयेत् ।। २९९.९ ।।
 
हंसाधिका पञ्चमी स्याज्जृम्भाश्वासोद्‌र्ध्वधारिणी ।
मुष्टिबन्धश्च तच्चेष्टा बलिं मत्स्यादिना हरेत् ।। २९९.१० ।।
 
मेषश्रृड्गबलालोध्रशिलातालैः शिशुं लिपेत् ।
फट्कारी तु ग्रही षष्ठी भयमोहप्ररोदनं ।। २९९.११ ।।
 
निराहरोऽह्गविक्षेणो हरेन्मत्स्यादिना बलिं ।
राजीगुग्गुलुकुष्ठे भदन्ताद्यैर्धूपलेपनैः ।। २९९.१२ ।।
 
सप्तमे मुक्तकेश्यार्त्तः पूतिगन्धो विजृम्भणं ।
सादः प्ररोदनङ्गासो धूपो व्याघ्रनशैर्लिपेत् ।। २९९.१३ ।।
 
वचागोमयगोमूत्रेः श्रीदणअडी चाष्टमे ग्रही ।
दिशो निरीक्षणं जिह्वाचालनङ्कासरोदनं ।। २९९.१४ ।।
 
वलिः पूर्वैव मत्स्याद्यैर्धूपलेपे च हिङ्गुला ।
वचासिद्धार्थलशुनैश्चोद्‌र्ध्वग्राही महाग्रही ।। २९९.१५ ।।
 
उद्वेजनोद्‌र्ध्वनिःश्वासः स्वमुष्टिद्वयखादनं ।
रक्तचन्दनकुष्ठाद्यैर्धूपयेल्लेपयेच्छिशुं ।। २९९.१६ ।।
 
कपिरोमनखैर्धूपो दशमी रोदनी ग्ररी ।
तच्चेष्टा रोदनं शश्वत् सुगन्धो नीलवर्णता ।। २९९.१७ ।।
 
धूपो निम्बेन भूतोग्रराजीसर्ज्जरसैर्ल्लिपेत् ।
बर्लि वहिर्हरेल्लाजकुल्माषकवकोदनम् ।। २९९.१८ ।।
 
यावत्त्रयोदशाहं स्यादेवं धूपादिका क्रिया ।
गृह्णाति मासिकं वत्सं पूतनासङ्कुली ग्रही ।। २९९.१९ ।।
 
काकवद्रोदनं स्वासो मूत्रगन्वोऽक्षिमीलनं ।
गोमूत्रस्नपनं त्स्य गोदन्तेन च धूपनम् ।। २९९.२० ।।
 
पीतवस्त्रं ददेद्रक्तस्रग्गन्धौ तैलदीपकः ।
त्रिविधं पायसम्मद्यं तिलमासञ्चतुर्व्विधम् ।। २९९.२१ ।।
 
करञ्जाधो यमदिशि सप्ताहं तैर्बलिं हरेत् ।
द्विमासिकञ्च मुकुटा वपुः शीतञ्च शीतलं ।। २९९.२२ ।।
 
छर्द्दिः स्यान्मुखशोषादिपुष्पगन्धांशुकानि च ।
अपूपमोदनं दोपः कृष्णं नीरादि धूपकम् ।। २९९.२३ ।।
 
तृतीये गोमुखी निद्रा सविण्मुत्रप्ररोदनम् ।
यवाः प्रियङ्गुः पलनं कुल्माषं शाकमोदनम् ।। २९९.२४ ।।
 
क्षीरं पूर्व्वे ददेन्मध्येऽहनि धूपश्च सर्पिषा ।
पञ्चभङ्गेन तत् स्नानं चतुर्थे पिङ्गलार्त्तिहृत् ।। २९९.२५ ।।
 
तनुः शीता पूतिगन्धः शोषः स म्रियते ध्रुवम् ।
पञ्चमी ललना गात्रसादः स्यान्मुखशोषणं ।। २९९.२६ ।।
 
अपानः पीतवर्णश्च मत्स्याद्यैर्द्दक्षइणे बलिः ।
षणअमासे पङ्कजा चेष्टा रोदनं विकृतः स्वरः ।। २९९.२७ ।।
 
मत्स्यमांससुराभक्तपुष्पगन्धादिभिर्बलिः ।
सप्तमे तु निराहारा पूतिगन्धादिदन्तरुक् ।। २९९.२८ ।।
 
पिष्टमांससुरामांसैर्बलिः स्याद्यमुनाष्टमे ।
विस्फोटशोषणाद्यं स्यात् तच्चिकित्सान्न कारयेत् ।। २९९.२९ ।।
 
नवमे कुम्भकर्ण्यार्त्तो ज्वरी च्छर्द्दति पालकम् ।
रोदनं मांसकुल्माषमद्याद्यैर्वैश्वके बलिः ।। २९९.३० ।।
 
दशमे तापसी चेष्टा निराहारोक्षइमीलनम् ।
घण्टा पताका पिष्टोक्ता सुरामांसबलिः समे ।। २९९.३१ ।।
 
राक्षस्येकादशी पीड़ा नेत्राद्यं न चिकित्सनम् ।
चञ्चला द्वादशे श्वासः त्रासादिकविचेष्टितम् ।। २९९.३२ ।।
 
बलिः पूर्वऽथ मध्याह्ने कुल्माषाद्यैस्तिलादिभिः ।
यातना तु द्वितीयेऽब्दे यातनं रोदनादिकम् ।। २९९.३३ ।।
 
तिलमांसमद्यमांसैर्बलिः स्नानादि पूर्ववत् ।
तृतीये रोदनी कम्पो रोदनं रक्तमूत्रकं ।। २९९.३४ ।।
 
गुड़ौदनं तिलापूपः प्रतिमा तिलपिष्टजा ।
तिलस्नानं पञ्चपत्रैर्धूपो राजफलत्वचा ।। २९९.३५ ।।
 
चतुर्थे चटकाशोफो ज्वरः सर्व्वाङ्गसादनम् ।
मत्स्यमांसतिलाद्यैश्च बलिः स्नानञ्च धूपनम् ।। २९९.३६ ।।
 
चञ्चला पञ्चमेऽब्दे तु ज्वरस्त्रासोऽङ्गसादनम् ।
मांसौदनाद्यैश्च वलिर्मेषश्रृङ्गेण धूपनम् ।। २९९.३७ ।।
 
पलाशोदुम्बराश्वत्थवटबिल्वदलाम्बुधृक् ।
षष्ठेऽब्दे धावनीशोषो वैरस्यं३ गात्रसादनम् ।। २९९.३८ ।।
 
सप्ताहोभिर्बलिः पूर्वैर्धूपस्नानञ्च भङ्गकैः ।
स्प्तमे यमुनाच्छर्दिरवचोहासरोदनम् ।। २९९.३९ ।
 
मांसपायसमद्याद्यैर्बलिः स्नानञ्च धूपनम् ।
अष्टमे वा जातवेदा निराहारं प्ररोदनम् ।। २९९.४० ।।
 
कृशरापूपदध्याद्यैर्बलिः स्नानञ्च धूपनम् ।
कालाब्दे नवमे वाह्वोरास्फोटो गर्जनं भयम् ।। २९९.४१ ।।
 
बलिः स्यात् कृशरापूपशक्तुकुल्मासपायसैः ।
दशमेऽब्दे कलहंसी दाहोऽङ्गकृशता ज्वरः ।। २९९.४२ ।।
 
पौलिकापूपदध्यन्नैः पञ्चरात्रं बलिं हरेत् ।
निम्बधूपकुष्ठलेप एकादशमके ग्रही ।। २९९.४३ ।।
 
देवदूती निष्ठुरवाक् बलिर्लेपादि पूर्ववत् ।
बलिका द्वादशे स्वासो बलीर्लेपादि पूर्ववत् ।। २९९.४४ ।।
 
त्रयोदशे वायवी च मुखवाह्याङ्गसादनम् ।
रक्तान्नगन्धमाल्याद्यैर्बलिः पञ्चदलैः स्नपेत् ।। २९९.४५ ।।
 
राजीनिस्वदलैर्धूपो यक्षिणी च चतुर्दशे ।
चेष्टा शूलं ज्वरो दाहो मांसभक्षादिकैर्बलिः ।। २९९.४६ ।।
 
स्नानादि पूर्ववच्छान्त्यै मुण्डिकार्त्तिस्त्रिपञ्चके ।
तच्चेष्टासृक्‌श्रवः शश्वत्कुर्य्यान्मातृचिकित्सनम् ।। २९९.४७ ।।
 
वानरी षोडशी भूमौ पतेन्निद्रा सदा ज्वरः ।
पायसाद्यैस्त्रिरात्रञ्च बलिः स्नानादि पूर्ववत् ।। २९९.४८ ।।
 
गन्धवती सप्तदशे गात्रोद्वेगः प्ररोदनम् ।
कुल्माषाद्यैर्बलिः स्नानधूपलेपादि पूर्ववत् ।। २९९.४९ ।।
 
दिनेशाः पूतना नाम वर्षेशाः सुकुमारिकाः ।
ओं नमऋ सर्वमातृभ्यो बालपीड़ासंयोगं भुञ्ज भुञ्ज चुट चुट
स्फोटय स्फोटय स्फुर स्फुर गृह्ण गृह्ण आकट्टय आकट्टय
एवं सिद्धरूपो ज्ञापयति ।
हर हर निर्दोवं कुरु कुरु बालिकां बालं स्त्रियम् पुरुषं वा
सर्वग्रहाणामुपक्रमात् ।
चामुण्डे नमो देवेयै ह्रूँ ह्रुँ ह्रीँ अपसर अपसर दुष्टग्रहान् ह्रूँ तद्यथा गच्छन्तु गृह्यकाः अन्यत्र पन्थानं रुद्रो ज्ञापयति ।
सर्वबालग्रहेषु स्यान्मन्त्रोऽयं सर्वकामिकः ।। २९९.५० ।।
 
ओं नमो भगवति चामुण्डे मुञ्च मुञ्च बलिं बालिकां वा ।
बलिं गृह्ण गृह्ण जय जय वस वस ।
सर्वत्र बलिदानेऽयं रक्षाकृत् पठ्यते मनुः ।। २९९.५१ ।।
 
ब्रह्मा विष्णुः शिवः स्कन्दो गौरीलक्षअमीर्गणआदयः ।
रक्षन्तु च ज्वराभ्यान्तं मुञ्चन्तु च कुमारकम् ।। २९९.५२ ।।
 
इत्यादिमहापुराणे आग्नेये बालग्रहहरं बालतन्त्रं नाम नवनवत्यधिकद्विशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२९९" इत्यस्माद् प्रतिप्राप्तम्