"ऋग्वेदः सूक्तं १०.१०१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उद बुध्यध्वंउद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवःसनीळाःबहवः सनीळाः
दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि हवयेह्वये वः ॥१॥
मन्द्रा कर्णुध्वंकृणुध्वं धिय आ तनुध्वं नावमरित्रपरणींक्र्णुध्वमनावमरित्रपरणीं कृणुध्वम्
इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥२॥
इष्क्र्णुध्वमायुधारं कर्णुध्वं पराञ्चंयज्ञं पर णयता सखायः ॥
युनक्त सीरा वि युगा तनुध्वं कर्तेकृते योनौ वपतेह बीजमबीजम्
गिरा च शरुष्टिःश्रुष्टिः शभरासभरा असन नोअसन्नो नेदीय इतइत्सृण्यः सर्ण्यःपक्वमेयातपक्वमेयात् ॥३॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थकपृथक्
धीरा देवेषु सुम्नया ॥४॥
निराहावान कर्णोतननिराहावान्कृणोतन सं वरत्रा दधातन ।
सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥५॥
इष्कृताहावमवतं सुवरत्रं सुषेचनम् ।
उद्रिणं सिञ्चे अक्षितम् ॥६॥
प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।
द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥७॥
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।
पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥८॥
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिहयजतां यज्ञियामिह
सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥९॥
आ तू षिञ्च हरिमीं दरोरुपस्थेद्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।
परि षवजध्वंष्वजध्वं दश कक्ष्याभिरुभे धुरौ परतिप्रति वह्निं युनक्त ॥१०॥
उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः ।
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्समउत्सम् ॥११॥
कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
निष्टिग्र्यः पुत्रमा चयावयोतयच्यावयोतय इन्द्रंसबाधइन्द्रं सबाध इह सोमपीतये ॥१२॥
 
सीरा युञ्जन्ति कवयो युगा वि तन्वते पर्थक ।
धीरादेवेषु सुम्नया ॥
निराहावान कर्णोतन सं वरत्रा दधातन ।
सिञ्चामहावतमुद्रिणं वयं सुषेकमनुपक्षितम ॥
इष्क्र्ताहावमवतं सुवरत्रं सुषेचनम ।
उद्रिणं सिञ्चेक्षितम ॥
 
परीणीताश्वान हितं जयाथ सवस्तिवाहं रथमित्क्र्णुध्वम ।
दरोणाहावमवतमश्मचक्रमंसत्रकोशंसिञ्चता नर्पाणम ॥
वरजं कर्णुध्वं स हि वो नर्पाणो वर्म सीव्यध्वं बहुलाप्र्थूनि ।
पुरः कर्णुध्वमायसीरध्र्ष्टा मा वः सुस्रोच्चमसो दरंहता तम ॥
आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतांयज्ञियामिह ।
सा नो दुहीयद यवसेव गत्वी सहस्रधारापयसा मही गौः ॥
 
आ तू षिञ्च हरिमीं दरोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।
परि षवजध्वं दश कक्ष्याभिरुभे धुरौ परति वह्निं युनक्त ॥
उभे धुरौ वह्निरापिब्दमानो.अन्तर्योनेव चरति दविजानिः ।
वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम ॥
कप्र्न नरः कप्र्थमुद दधातन चोदयत खुदतवाजसातये ।
निष्टिग्र्यः पुत्रमा चयावयोतय इन्द्रंसबाध इह सोमपीतये ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०१" इत्यस्माद् प्रतिप्राप्तम्