"अग्निपुराणम्/अध्यायः ३०५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===पञ्चपञ्चाशद्विष्णुनामानि===
<poem>
अग्निरुवाच
जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः ।
मन्त्रजप्यादिफलभाक् तीर्थेष्वर्चादि चाक्षयम् ।। ३०५.१ ।।
 
पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् ।
राघवञ्चित्रकृटे तु प्रभासे दैत्यसूदनम् ।। ३०५.२ ।।
 
जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे ।
वाराहं वर्द्धमाने च काश्मीरे चक्रपाणिनम् ।। ३०५.३ ।।
 
जनार्द्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् ।
कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ।। ३०५.४ ।।
 
शालग्रामे महायोगं हरिं गोवर्द्धनाचले ।
पिण्डारके चतुर्व्वाहुं शङ्खोद्धारे च शङ्खिनम् ।। ३०५.५ ।।
 
वामनञअच कुरुक्षेत्रे यमुनायां त्रिविक्रमम् ।
विश्वेश्वरं तथा शोणे कपिलं पूर्व्वसागरे ।। ३०५.६ ।।
 
विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे ।
वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ।। ३०५.७ ।।
 
काशीतटे महायोगं विरजायां रिपुञ्जयम् ।
विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ।। ३०५.८ ।।
 
द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् ।
लोकाकुले रिपुहरं शलग्रामे हरिं स्मरेत् ।। ३०५.९ ।।
 
पुरुषं पूरुषवटे विमले च जगत्प्रभुं ।
अनन्तं सैन्धवारणेये दण्डके शार्ङ्गधारिणम् ।। ३०५.१० ।।
 
उत्पलावर्त्तके शौरिं नर्म्मदायां श्रियः पतिं ।
दामोदरं रैवतके नन्दायां जलशायिनं ।। ३०५.११ ।।
 
गोपीश्वरञ्च सिन्ध्वव्धौ माहेन्द्रे चाच्युतं विदुः ।
सह्याद्रौ देवदेवशं वैकुण्ठंमागधे वने ।। ३०५.१२ ।।
 
सर्व्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् ।
आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ।। ३०५.१३ ।।
 
वटे वटे वैश्रवणं चत्वेरे चत्वरे शिवम् ।
पर्व्वते पर्व्वते रामं सर्व्वत्र मधुसूदनं ।। ३०५.१४ ।।
 
नरं भूमौ तथा व्योम्नि वशिष्ठे गरुड़ध्वजम् ।
वासुदेवञ्च सर्व्वत्र संस्मरन् भुक्तिमुक्तिभाक् ।। ३०५.१५ ।।
 
नामान्येतानि विष्णोश्च जप्तावा सर्वमवाप्नुयात् ।
क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ।। ३०५.१६ ।।
 
तत्सर्व्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् ।
यः पठेत् श्रृणुयाद्वापि निर्म्मलः स्वर्गमाप्नुयात् ।। ३०५.१७ ।।
 
इत्यादिमहापुराणे आग्नेये पञ्चपञ्चाशद्विष्णुनामानि नाम पञ्चाधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३०५" इत्यस्माद् प्रतिप्राप्तम्