"अग्निपुराणम्/अध्यायः ३१०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===त्वरितामन्त्रादिः===
<poem>
अग्निरुवाच
अपरां त्वरिताविद्यां वक्ष्येऽहं भुक्तिमुक्तिदां ।
परेवज्राकुले१ देवीं रजोभिर्लिखिते यजेत् ।। ३१०.१ ।।
 
पद्मगर्भे दिग्विदिक्षु चाष्टौ वज्राणि वीथिकां ।
द्वाशोभोपशोभाञ्च लिखेच्छीघ्रं स्मरेन्नरः ।। ३१०.२ ।।
 
अष्टादशभुजां सिंहे वामजङ्घा प्रतिष्ठिता ।
दक्षिणा द्विगुणा तस्याः पादपीठे समर्पिता ।। ३१०.३ ।।
 
नागभूषां वज्रकुण्डे खड्गं चक्रं गदां क्रमात् ।
शूलं शरं तथा शक्तिं वरदं दक्षिणैः करैः ।। ३१०.४ ।।
 
धनः पाशं शरं घष्टां तर्ज्जनीं शङ्खमङ्कुशम् ।
अभयञ्च तता वज्रं वामपार्श्वे घृतायुधम् ।। ३१०.५ ।।
 
पूजनाच्छत्रुनाशः स्याद्राष्ट्रं जयति लीलया ।
दीर्घायूराष्ट्रभूतिः स्याद्दिव्यादिव्यादिसिद्धिभाक् ।। ३१०.६ ।।
 
तलोतिसप्तपातालाः कालाग्निभुवनान्तकाः ।
ओं कारादिस्वरारभ्य यावद्‌ब्रह्माण्डवाचकम् ।। ३१०.७ ।।
 
ओं काराद्‌भ्रामयेत्तोयन्तोतला त्वरिता ततः ।
प्र्स्तावं सम्प्रवक्ष्यामि स्वरवर्गं लिखेद्‌भुवि ।। ३१०.८ ।।
 
तालुवर्गः कवर्गः स्यात्तृतीयो जिह्वतालुकः ।
चतुर्थस्तालुजिह्वाग्रो जिह्वादन्तस्तु पञ्चमः ।। ३१०.९ ।।
 
षष्ठोऽष्टपुटसम्पन्नो मिश्रवर्गस्तु सप्तमः ।
ऊष्माणः स्याच्छवर्गस्तु उद्धरेच्च मनुं ततः ।। ३१०.१० ।।
 
षष्ठस्वरसमारूढं ऊष्मणान्तं सविन्दुकम् ।
तालुवर्गाद्वितीयन्तु स्वरैकादशयोजितम् ।। ३१०.११ ।।
 
जिह्वातालुसमायोगः प्रथमं केवलं भवेत् ।
तदेव च द्वितायन्तु अधस्ताद्‌विनियोजयेत् ।। ३१०.१२ ।।
 
एकादशस्वरैर्युक्तं प्रथमं तालुवर्गतः ।
ऊष्णाणस्य१ द्वितीयन्तु अधस्ताद् दृश्य योजयेत् ।। ३१०.१३ ।।
 
षोड़शस्वरसंयुक्तमूष्माणस्य द्वितीयकम् ।
जिह्वादन्तसमायोगे प्रथमं योजयेदधः ।। ३१०.१४ ।।
 
मिश्रवर्गाद्‌ द्वितीयन्तु अधस्तात् पुनरेव तु ।
चतुर्थस्वरसमि न्नं तालुवर्गादिसंयुतम् ।। ३१०.१५ ।।
 
ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् ।
स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ।। ३१०.१६ ।।
 
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः ।
द्वितीयमक्षरञ्चान्यज्जिह्वाग्रे तालुयोगतः ।। ३१०.१७ ।।
 
प्रथमं पञ्चमे योज्यं स्वरार्द्धेनोद्‌धृता इमे ।
ओंकाराद्या नमोन्ताश्च जपेत् स्वाहाग्निकार्य्यके ।। ३१०.१८ ।।
 
ओं ह्रीँ ह्रूँ ह्रः हृदयं हां हश्चेति शिरः । ह्रीँ ज्वल ज्वल शिखा
स्यात् कवचं हनुद्वयम् । हीँ श्रीँ शून्नेत्रत्रयाय विद्यानेत्रं प्रकीर्त्तितम्
क्षौँ हः खौँ हूँ फडस्त्राय गुह्याङ्गानि पुरा न्यसेत् ।
त्वरिताङ्गानि वक्ष्यामि विद्याङ्गानि श्रृणुष्व मे ।
आदिद्विहृदयं प्रोक्तं त्रिचतुःशिर इष्यते ।। ३१०.१९ ।।
 
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् ।
तोरकन्तु भवेन्तेत्रं नवार्द्धाक्षरलक्षणं ।। ३१०.२० ।।
 
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् ।
ख ख हूँ दशवीजा स्याद्वज्रतुण्डेक्षरलक्षणं ।। ३१०.२१ ।।
 
खेचरि ज्वालिनीज्वाले खखेति ज्वालिनीदश ।
वर्च्चे शरविभीषणि खखेति च शवर्य्यपि ।। ३१०.२२ ।।
 
छे छेदनि करालिनि खखेति च कराल्यपि ।
वक्षःश्रवद्रवप्लवनी ख ख दूतीप्लवंख्यपि ।। ३१०.२३ ।।
 
स्त्रीबालकारे धुननि शास्त्री वसनवेगिका ।
क्षे पक्षे कपिले हस हस कपिला नाम दूतिका ।। ३१०.२४ ।।
 
ह्रूँ तेजोवति रौद्री च मातङ्गरौद्रिदूतिका ।
पुटे पुटे ख ख खड्गे फट् ब्रह्मकदूतिका ।। ३१०.२५ ।।
 
वैतालिनि दशार्णाः स्युस्त्यजान्यहिपलालवत् ।
हृदादिकन्यासादौ स्यान् मध्ये नेत्रे न्यसेत्सुधीः ।। ३१०.२६ ।।
 
पादादारभ्य मूर्द्धान्तं शिर आरभ्य पादयोः ।
अङ्घ्निजानूरुगुह्ये च नाभिहृत्‌कण्ठदेशतः ।। ३१०.२७ ।।
 
वज्रमण्डलमूर्द्धे च अधोद्‌र्ध्वे चादिवीजतः ।
सोमरूपं ततो गावं धारामृतसुवर्षिणम् ।। ३१०.२८ ।।
 
विशन्तं ब्रह्मन्ध्रेण साधकस्तु विचिन्तयेत् ।
मूर्द्धास्यकण्ठहृन्नाभौ गुह्येरुजानुपादयोः ।। ३१०.२९ ।।
 
आदिवीजं न्यसेन्मन्त्री तर्ज्जन्यादि पुनः पुनः ।
ऊद्‌र्ध्वं सोममधः पद्म शरीरं वीजविग्रहं ।। ३१०.३० ।।
 
योजानाति न मृत्युः स्यात्तस्य न व्याधयो ज्वराः ।
यजेज्जपेत्तां विन्यस्य ध्यायेद्‌वेवीं शताष्टकम् ।। ३१०.३१ ।।
 
मुद्रा वक्ष्ये प्र्णीताद्याः प्रणीताः पञ्चधा स्मृताः ।
ग्रथितौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपातयेत् ।। ३१०.३२ ।.
 
तर्ज्जनीं मूर्दिध्न संलग्नां विन्यसेत्तां शिरोपरि ।
 
प्रणीतेयं समाख्याता हृद्देशे तां समानयेत् ।। ३१०.३३ ।।
 
ऊद्‌र्ध्वन्तु कन्यसामध्ये सवीजान्तां विदुर्द्धिजाः ।
नियोज्य तर्ज्जनीमध्येऽनेकलग्नां परस्पराम् ।। ३१०.३४ ।।
 
ज्येष्ठाग्रं निक्षिपेन्मध्ये भेदनी स प्रकीर्त्तिता ।
नाभिदेशे तु तां बद्‌ध्वा अङ्गुष्ठानुन्‌क्षिपेत्ततः ।। ३१०.३५ ।।
 
कराली तु महामुद्रा हृदये योज्य मन्त्रिणः ।
पुनस्तु पूर्व्ववद् बद्धलग्नां ज्येष्ठां समुत्‌क्षिपेत् ।। ३१०.३६ ।।
 
वज्रतुण्डा समाख्याता वज्रदेशे तु बन्धयेत् ।
उभाभ्याञ्चैव हस्ताभ्यां मणिबन्धन्तु बन्धयेत् ।। ३१०.३७ ।।
 
त्रीणि त्रीणि प्रसार्य्येति वज्रमुद्रा प्रकीर्त्तिता ।
दण्डः खड्गञ्चक्रगदा मुद्रा चाकारतः स्मृता ।। ३१०.३८ ।।
 
अङ्गष्ठेनाक्रमेत् त्रीणि त्रिशूलञ्चोद्‌र्ध्वतो भवेत् ।
एकातु मध्यमोद्‌र्ध्वा तु शक्तिरेव विधीयते ।। ३१०.३९ ।।
 
शरञ्च वरदञ्चापं पाशं भारञ्च घण्टया ।
शङ्खमङ्कुशमभयं पद्ममष्ट च विंशतिः ।। ३१०.४० ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३१०" इत्यस्माद् प्रतिप्राप्तम्