"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया |
अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव ॥
उत सम वातो वहति वासो.अस्या अधिरथं यदजयत सहस्रम |
रथीरभून मुद्गलानी गविष्टौ भरे कर्तं वयचेदिन्द्रसेना ॥
अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः |
दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम ॥
 
उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति |
पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन ॥
नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः |
तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय ॥
ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी |
दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम ॥
 
उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन |
इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान ॥
शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः |
नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त ॥
इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम |
येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु ॥
 
आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति |
नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत ॥
परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन |
एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम ॥
तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः |
वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्