"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया ।
अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव ॥
Line २६ ⟶ ३०:
तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्