"जैमिनीयं ब्राह्मणम्/काण्डम् १/०४१-०५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{header
<poem><span style="font-size: 14pt; line-height: 200%">अथोपमार्ष्टि। स यत् प्रथमम् उपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति। तं गन्धर्वाप्सरस आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
| title = जैमिनीयं ब्राह्मणम्/काण्डम् १|काण्डम् १]]
| author =
| translator =
| section = कण्डिका ०४१-०५०
| previous = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०३१-०४०|कण्डिका ३१-४०]]
| next = [[जैमिनीयं ब्राह्मणम्/काण्डम् १/०५१-०६०|कण्डिका ५१-६०]]
| notes =
}}<poem><span style="font-size: 14pt; line-height: 200%">अथोपमार्ष्टि। स यत् प्रथमम् उपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति। तं गन्धर्वाप्सरस आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
 
अथ यद् द्वितीयम् उपमार्ष्टि तेन ग्रहांश् च पितॄंश् च प्रीणाति। तं ग्रहाश् च पितरश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥