"अग्निपुराणम्/अध्यायः ३२१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===अघोरास्त्रादिशान्तिकल्पः===
<poem>
ईश्वर उवाच
अस्त्रयागः पुरा कार्य्यः सर्वकर्म्मसु सिद्धिदः ।
मध्थे पूज्य शिवाद्यस्त्रं वज्रादीन् पूर्वतः क्रमात् ।। ३२१.१ ।।
 
पञ्चचक्रं दशकरं रणादौ पूजितं जये ।
ग्रहपूजा सविर्मध्ये पूर्व्वाद्याः सोमकादयः ।। ३२१.२ ।।
 
सर्व्व एकादशस्थास्तु ग्रहाः स्युः ग्रहपूजनात् ।
अस्त्रशान्तिं प्रवक्ष्यामि सर्वोत्पातविनाशिनीं ।। ३२१.३ ।।
 
ग्रहरोगादिशमनीं मारीशत्रुविमर्द्दनीं ।
विनायकोपतप्तिघ्नमघोरास्त्रं जपेन्नरः ।। ३२१.४ ।।
 
लक्षं ग्रहादिनाशः स्यादुत्‌पाते तिलहोमनम् ।
दिव्ये लक्षं तदर्द्धेन व्योमजोत्पातनाशनं ।। ३२१.५ ।।
 
घृतेन लक्षपातेन उत्तपाते भूमिजे हितम् ।
घृतगुग्‌गुलुहोमे च सर्व्वोत्पातादिमर्द्दनम् ।। ३२१.६ ।।
 
दूर्वाक्षताज्यहोमेन व्याधयोऽथ घृतेन च ।
सहस्रेण तु दुःस्वप्ना विनशन्ति न संशयः ।। ३२१.७ ।।
 
अयुताद्‌ ग्रहदोषघ्नो जवाघृतविमिश्रितात् ।
विनायकार्त्तिशमनमयुतेन घृतस्य च ।। ३२१.८ ।।
 
भूतवेतालशान्तिस्तु गुग्गुलोरयुतेन च ।
महावृक्षस्य भङ्गे तु व्यालकङ्के१ गृहे स्थिते ।। ३२१.९ ।।
 
आरण्यानां प्रवेशे च दूर्वाज्याक्षतहावनात् ।
उल्कापाते भूमिकम्पे तिलाज्येनाहुताच्छिवम् ।। ३२१.१० ।।
 
रक्तस्रावे तु वृक्षाणामयुताद्‌ गुग्गुलोः शिवं ।
अकाले फलपुष्पणां राष्ट्रभङ्गे च मारणे ।। ३२१.११ ।।
 
द्विपदादेर्यदा मारी लक्षार्द्धाच्च तिलाज्यतः ।
हस्तिमारीप्रशान्त्यर्थ करिणोदन्तवर्द्धने ।। ३२१.१२ ।।
 
हस्तिन्यां मददृष्टौ च अयुताच्छान्तिरिष्यते ।
अकाले गर्भपाते तु जातं यत्र विनश्यति ।। ३२१.१३ ।।
 
विकृता यत्र जायन्ते यात्राकालेऽयुतं हुनेत् ।
तिलाजयलक्षहोमन्तु उत्तमासिद्धिसाधने ।। ३२१.१४ ।।
 
मद्यमायां तदर्द्धन तत्पादादधमासु च ।
यथा जपस्तथा होमः संग्रामे विजयो भवेत ।
 
अघोरास्त्रं जपेन्न्यस्य ध्यात्वा पञ्चास्यमूर्ज्जितम् ।। ३२१.१५ ।।
 
इत्यादिमहापुराणे आग्नेये अघोरास्त्रादिशान्तिकल्पो नामैकविंशत्यधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३२१" इत्यस्माद् प्रतिप्राप्तम्