"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।
पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया ।
अस्मिन्नाजौ पुरुहूत शरवाय्येश्रवाय्ये धनभक्षेषु नो.अवनोऽव ॥१॥
उत समउत्स्म वातो वहति वासो.अस्यावासोऽस्या अधिरथं यदजयत सहस्रमयदजयत्सहस्रम्
रथीरभून मुद्गलानीरथीरभून्मुद्गलानी गविष्टौ भरे कर्तंकृतं वयचेदिन्द्रसेनाव्यचेदिन्द्रसेना ॥२॥
अन्तर्यछअन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः ।
दासस्यवादासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधमवधम् ॥३॥
उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।
प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥४॥
न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।
तेन सूभर्वं शतवत सहस्रंशतवत्सहस्रं गवां मुद्गलः परधनेजिगायप्रधने जिगाय ॥५॥
ककर्दवे वर्षभोवृषभो युक्त आसीदवावचीत सारथिरस्यआसीदवावचीत्सारथिरस्य केशी ।
दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥६॥
उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।
इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥७॥
शुनमष्त्राव्यचरत कपर्दीशुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।
नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥८॥
इमं तं पश्य वर्षभस्यवृषभस्य युञ्जं काष्ठाया मध्येद्रुघणंमध्ये शयानमद्रुघणं शयानम्
येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥९॥
आरे अघा को नवित्थान्वित्था ददर्श यं युञ्जन्ति तंतम्वा वास्थापयन्तिस्थापयन्ति
नास्मै तर्णंतृणं नोदकमा भरन्त्युत्तरो धुरोवहतिधुरो परदेदिशतवहति प्रदेदिशत् ॥१०॥
परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिञ्चन् ।
एषैष्या चिद रथ्याचिद्रथ्या जयेम सुमङगलंसुमङ्गलं सिनवदस्तु सातमसातम् ॥११॥
तवंत्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥१२॥
 
उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति ।
पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन ॥
नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः ।
तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय ॥
ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी ।
दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम ॥
 
उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन ।
इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान ॥
शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः ।
नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त ॥
इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम ।
येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु ॥
 
आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति ।
नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत ॥
परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन ।
एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम ॥
तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्