"अग्निपुराणम्/अध्यायः ३२८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===छन्दःसारः===
<poem>
अग्निरुवाच
छन्दो वक्ष्ये मूलजैस्तैः पिङ्गलोक्तं यथाक्रमम् ।
सर्व्वादिमध्यान्तगणौ म्लौ द्वौ जौ स्तौ त्रिकौ गणाः ।। ३२८.१ ।।
 
ह्रस्वो गुरुर्व्वा पादान्ते पूर्व्वो योगाद्‌ विसर्गतः ।
अनुस्वाराद्व्यञ्जनात् स्थात् जिह्वामूलीयतस्तथा ।। ३२८.२ ।।
 
उपाध्मानीयतो दीर्वो गुरुर्ग्लौ नौ गणाविह ।
वसवोष्टौ च चत्वारो वेदादित्यादिलोपतः ।। ३२८.३ ।।
 
इत्यादिमहापुराणे आग्नेये छन्दःसारो नामाष्टाविंशत्यधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३२८" इत्यस्माद् प्रतिप्राप्तम्