"अग्निपुराणम्/अध्यायः ३३३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===अर्द्धसमनिरूपणम्===
<poem>
अग्निरुवाच
उपचित्रकं ससमनामथभोजभगामय ।
द्रूतमध्या ततभगागथोननजयाः स्मृताः ।। ३३३.१ ।।
 
वेगवती ससमगा भभभगोगथो स्मृता ।
रुद्रविस्तारस्तोसभगासमजागोगथा स्मृता ।। ३३३.२ ।।
 
रजसागोगथोद्रोणौ गोगौ वै केतुमत्यपि ।
आख्यानिकी ततजगागथोततजगागथ ।। ३३३.३ ।।
 
विपरीताख्यानिकी त्तौ जयगातौ जगोगथ ।
सौमलौ गथलभभावौ भवेद्धरिणवल्लभा ।। ३३३.४ ।।
 
लौवनौगाथनजजा यः स्यादपरक्रमं ।
पुष्पिता ननवयानजजावोगथो रजौ ।। ३३३.५ ।।
 
वोजथो जवजवागौ मूले पनमती शिखा ।
अष्टाविंशतिनागाभा त्रिशन्नागन्ततो युजि ।
 
खञ्जा तद्विपरीता स्यात् समवृत्तं प्रदर्श्यते ।। ३३३.६ ।।
 
इत्यादिमहापुराणे आग्नेये अर्द्धसमनिरूपणं नाम त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३३३" इत्यस्माद् प्रतिप्राप्तम्