"अग्निपुराणम्/अध्यायः ३३८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===नाटकनिरूपणम्===
<poem>
अग्निरुवाच
नाटकं सप्रकरणं डिम ईहामृगोऽपि वा ।
ज्ञेयः समवकारश्च भवेत् प्रहसनन्तथा ।। ३३८.१ ।।
 
व्यायोगभाणवीथ्यङ्गत्रोटकान्यथ नाटिका ।
सट्टकं शिल्पकः कर्णा एको दुर्म्मल्लिका तथा ।। ३३८.२ ।।
 
प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च ।
काव्यं श्रीगदितं नाट्यरासकं रासकं तथा ।। ३३८.३ ।।
 
उल्लाप्यकं प्रेङ्‌क्षणञ्च सप्तविंशतिरेव तत् ।
सामान्यञ्च विशेषश्च लक्ष्णस्य द्वयी गतिः ।। ३३८.४ ।।
 
सामान्यं सर्व्वविषयं शेषः क्कापि प्रवर्त्तते ।
पूर्व्वरङ्गे निवृते द्वौ देशकालावुभावपि ।। ३३८.५ ।।
 
रसभावमिभावानुभावा अभिनयास्तथा ।
अङ्कः स्थितिश्च सामान्यं सर्व्वत्रैवोपसर्पणात् ।। ३३८.६ ।।
 
विशेषोऽवसरे वाच्यः सामान्यं पूर्व्वमुच्यते ।
त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत् ।। ३३८.७ ।।
 
इतिकर्त्तव्य्ता तस्य पूर्व्वरङ्गो यथाविधि ।
नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्व्वरङ्गके ।। ३३८.८ ।।
 
देवतानां नमस्कारो गुरूणामपि च स्तुतिः ।
गोब्राह्मणनृपादीनामाशीर्वादादि गीयते ।। ३३८.९ ।।
 
नान्द्यन्ते सूत्रधारोऽसौ रुपकेषु निबध्यते ।
गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः ।। ३३८.१० ।।
 
सम्बम्धार्थौ च काव्य्स्य पञ्चैतानेष निर्द्दिशेत् ।
नटी विदूषको वापि पारिपार्श्विक एव वा ।। ३३८.११ ।।
 
सहिताः सूत्रधारेण संलापं यत्र कुर्व्वते ।
चित्रैर्व्वाक्यैः स्वकार्य्योत्थैः प्रस्तुताक्षेपिभिर्मिथ ।। ३३८.१२ ।।
 
आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा ।
प्रवृत्तकं कथोद्‌घातः प्रयोगातिशयस्तथा ।। ३३८.१३ ।।
 
आमुखस्य त्रयो भेदा वीजांशेषूपजायते ।
कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत् ।। ३३८.१४ ।।
 
तदाश्रयश्च पात्रस्य प्रवेशस्तत् प्रवृत्तकं ।
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा ।। ३३८.१५ ।।
 
गृहीत्वा प्रविशेत् पात्रं कथोद्‌घातः स उच्यते ।
प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत् ।। ३३८.१६ ।।
 
ततश्च प्रविशेत् पात्रं प्रयोगातिशयो हि सः ।
शरीरं नाटकादीनामितिवृत्तं प्रचक्षते ।। ३३८.१७ ।।
 
सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ ।
सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षइतं कवेः ।। ३३८.१८ ।।
 
वीजं विन्दुः पताका च प्रकरी कार्य्यमेव च ।
अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात् ।। ३३८.१९ ।।
 
प्रारम्भश्च प्रयत्नश्च प्राप्तिः सद्भाव एव च ।
नियता च फलप्राप्तिः फलयोगश्च पञ्चमः ।। ३३८.२० ।।
 
मुखं प्रतिमुखं गर्भो विमर्षश्च तथैव च ।
तथा निर्व्वहणञ्चेति क्रमात् पञ्चैव सन्धयः ।। ३३८.२१ ।।
 
अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति ।
फलावसानं यच्चैव वीजं तदभिधीयते ।। ३३८.२२ ।।
 
यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा ।
काव्ये शरीरानुगतं तन्मुखं परिकीर्त्तितं ।। ३३८.२३ ।।
 
इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।
रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम् ।। ३३८.२४ ।।
 
आस्चर्य्यवदभिख्यातं प्रकाशानां प्रकाशनम् ।
अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेच च ।। ३३८.२५ ।।
 
देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्त्तते ।
अतस्तयोरुपादाननियमात् पदभुच्यते ।। ३३८.२६ ।।
 
देशेषु भारतं वर्षं काले कृतयुगत्रयं ।
नर्त्ते ताम्यां प्राणभृतां सुखदुःखोदयः क्कचित् ।। ३३८.२७ ।।
 
सर्गे सार्गादिवार्त्ता च प्रसज्जन्ती न दुष्यति ।। ३३८.२८ ।।
 
इत्यादिमहापुराणे आग्नेये अलङ्कारे नाटकादिनिरूपणं नामाष्टत्रिंशदधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३३८" इत्यस्माद् प्रतिप्राप्तम्